Biblia Todo Logo
La Biblia Online

- Anuncios -




2 कुरिन्थियों 9:2 - सत्यवेदः। Sanskrit NT in Devanagari

2 यत आखायादेशस्था लोका गतवर्षम् आरभ्य तत्कार्य्य उद्यताः सन्तीति वाक्येनाहं माकिदनीयलोकानां समीपे युष्माकं याम् इच्छुकतामधि श्लाघे ताम् अवगतोऽस्मि युष्माकं तस्माद् उत्साहाच्चापरेषां बहूनाम् उद्योगो जातः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 যত আখাযাদেশস্থা লোকা গতৱৰ্ষম্ আৰভ্য তৎকাৰ্য্য উদ্যতাঃ সন্তীতি ৱাক্যেনাহং মাকিদনীযলোকানাং সমীপে যুষ্মাকং যাম্ ইচ্ছুকতামধি শ্লাঘে তাম্ অৱগতোঽস্মি যুষ্মাকং তস্মাদ্ উৎসাহাচ্চাপৰেষাং বহূনাম্ উদ্যোগো জাতঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 যত আখাযাদেশস্থা লোকা গতৱর্ষম্ আরভ্য তৎকার্য্য উদ্যতাঃ সন্তীতি ৱাক্যেনাহং মাকিদনীযলোকানাং সমীপে যুষ্মাকং যাম্ ইচ্ছুকতামধি শ্লাঘে তাম্ অৱগতোঽস্মি যুষ্মাকং তস্মাদ্ উৎসাহাচ্চাপরেষাং বহূনাম্ উদ্যোগো জাতঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ယတ အာခါယာဒေၑသ္ထာ လောကာ ဂတဝရ္ၐမ် အာရဘျ တတ္ကာရျျ ဥဒျတား သန္တီတိ ဝါကျေနာဟံ မာကိဒနီယလောကာနာံ သမီပေ ယုၐ္မာကံ ယာမ် ဣစ္ဆုကတာမဓိ ၑ္လာဃေ တာမ် အဝဂတော'သ္မိ ယုၐ္မာကံ တသ္မာဒ် ဥတ္သာဟာစ္စာပရေၐာံ ဗဟူနာမ် ဥဒျောဂေါ ဇာတး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 yata AkhAyAdEzasthA lOkA gatavarSam Arabhya tatkAryya udyatAH santIti vAkyEnAhaM mAkidanIyalOkAnAM samIpE yuSmAkaM yAm icchukatAmadhi zlAghE tAm avagatO'smi yuSmAkaM tasmAd utsAhAccAparESAM bahUnAm udyOgO jAtaH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 યત આખાયાદેશસ્થા લોકા ગતવર્ષમ્ આરભ્ય તત્કાર્ય્ય ઉદ્યતાઃ સન્તીતિ વાક્યેનાહં માકિદનીયલોકાનાં સમીપે યુષ્માકં યામ્ ઇચ્છુકતામધિ શ્લાઘે તામ્ અવગતોઽસ્મિ યુષ્માકં તસ્માદ્ ઉત્સાહાચ્ચાપરેષાં બહૂનામ્ ઉદ્યોગો જાતઃ|

Ver Capítulo Copiar




2 कुरिन्थियों 9:2
14 Referencias Cruzadas  

गाल्लियनामा कश्चिद् आखायादेशस्य प्राड्विवाकः समभवत्, ततो यिहूदीया एकवाक्याः सन्तः पौलम् आक्रम्य विचारस्थानं नीत्वा


बहुषु वत्सरेषु गतेषु स्वदेशीयलोकानां निमित्तं दानीयद्रव्याणि नैवेद्यानि च समादाय पुनरागमनं कृतवान्।


यतो यिरूशालमस्थपवित्रलोकानां मध्ये ये दरिद्रा अर्थविश्राणनेन तानुपकर्त्तुं माकिदनियादेशीया आखायादेशीयाश्च लोका ऐच्छन्।


हे भ्रातरः, अहं युष्मान् इदम् अभियाचे स्तिफानस्य परिजना आखायादेशस्य प्रथमजातफलस्वरूपाः, पवित्रलोकानां परिचर्य्यायै च त आत्मनो न्यवेदयन् इति युष्माभि र्ज्ञायते।


ईश्वरस्येच्छया यीशुख्रीष्टस्य प्रेरितः पौलस्तिमथिर्भ्राता च द्वावेतौ करिन्थनगरस्थायै ईश्वरीयसमितय आखायादेशस्थेभ्यः सर्व्वेभ्यः पवित्रलोकेभ्यश्च पत्रं लिखतः।


पूर्व्वं तस्य समीपेऽहं युष्माभिर्यद् अश्लाघे तेन नालज्जे किन्तु वयं यद्वद् युष्मान् प्रति सत्यभावेन सकलम् अभाषामहि तद्वत् तीतस्य समीपेऽस्माकं श्लाघनमपि सत्यं जातं।


युष्मान् प्रति मम महेत्साहो जायते युष्मान् अध्यहं बहु श्लाघे च तेन सर्व्वक्लेशसमयेऽहं सान्त्वनया पूर्णो हर्षेण प्रफुल्लितश्च भवामि।


एतस्मिन् अहं युष्मान् स्वविचारं ज्ञापयामि। गतं संवत्सरम् आरभ्य यूयं केवलं कर्म्म कर्त्तं तन्नहि किन्त्विच्छुकतां प्रकाशयितुमप्युपाक्राभ्यध्वं ततो हेतो र्युष्मत्कृते मम मन्त्रणा भद्रा।


अतो ऽधुना तत्कर्म्मसाधनं युष्माभिः क्रियतां तेन यद्वद् इच्छुकतायाम् उत्साहस्तद्वद् एकैकस्य सम्पदनुसारेण कर्म्मसाधनम् अपि जनिष्यते।


प्रभो र्गौरवाय युष्माकम् इच्छुकतायै च स समितिभिरेतस्यै दानसेवायै अस्माकं सङ्गित्वे न्ययोज्यत।


अतो हेतोः समितीनां समक्षं युष्मत्प्रेम्नोऽस्माकं श्लाघायाश्च प्रामाण्यं तान् प्रति युष्माभिः प्रकाशयितव्यं।


एतद् अहम् आज्ञया कथयामीति नहि किन्त्वन्येषाम् उत्साहकारणाद् युष्माकमपि प्रेम्नः सारल्यं परीक्षितुमिच्छता मयैतत् कथ्यते।


तेन माकिदनियाखायादेशयो र्यावन्तो विश्वासिनो लोकाः सन्ति यूयं तेषां सर्व्वेषां निदर्शनस्वरूपा जाताः।


अपरं प्रेम्नि सत्क्रियासु चैकैकस्योत्साहवृद्ध्यर्थम् अस्माभिः परस्परं मन्त्रयितव्यं।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos