Biblia Todo Logo
La Biblia Online

- Anuncios -




2 कुरिन्थियों 9:1 - सत्यवेदः। Sanskrit NT in Devanagari

1 पवित्रलोकानाम् उपकारार्थकसेवामधि युष्मान् प्रति मम लिखनं निष्प्रयोजनं।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 পৱিত্ৰলোকানাম্ উপকাৰাৰ্থকসেৱামধি যুষ্মান্ প্ৰতি মম লিখনং নিষ্প্ৰযোজনং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 পৱিত্রলোকানাম্ উপকারার্থকসেৱামধি যুষ্মান্ প্রতি মম লিখনং নিষ্প্রযোজনং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ပဝိတြလောကာနာမ် ဥပကာရာရ္ထကသေဝါမဓိ ယုၐ္မာန် ပြတိ မမ လိခနံ နိၐ္ပြယောဇနံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 pavitralOkAnAm upakArArthakasEvAmadhi yuSmAn prati mama likhanaM niSprayOjanaM|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 પવિત્રલોકાનામ્ ઉપકારાર્થકસેવામધિ યુષ્માન્ પ્રતિ મમ લિખનં નિષ્પ્રયોજનં|

Ver Capítulo Copiar




2 कुरिन्थियों 9:1
18 Referencias Cruzadas  

अपरं मृतानामुत्थानमधि युष्मान् प्रतीयमीश्वरोक्तिः,


बहुषु वत्सरेषु गतेषु स्वदेशीयलोकानां निमित्तं दानीयद्रव्याणि नैवेद्यानि च समादाय पुनरागमनं कृतवान्।


सुसंवादात् ते युष्माकं विपक्षा अभवन् किन्त्वभिरुचितत्वात् ते पितृलोकानां कृते प्रियपात्राणि भवन्ति।


पवित्राणां दीनतां दूरीकुरुध्वम् अतिथिसेवायाम् अनुरज्यध्वम्।


यिहूदादेशस्थानाम् अविश्वासिलोकानां करेभ्यो यदहं रक्षां लभेय मदीयैतेन सेवनकर्म्मणा च यद् यिरूशालमस्थाः पवित्रलोकास्तुष्येयुः,


केवलं दरिद्रा युवाभ्यां स्मरणीया इति। अतस्तदेव कर्त्तुम् अहं यते स्म।


अतो यावत् समयस्तिष्ठति तावत् सर्व्वान् प्रति विशेषतो विश्वासवेश्मवासिनः प्रत्यस्माभि र्हिताचारः कर्त्तव्यः।


हे भ्रातरः, कालान् समयांश्चाधि युष्मान् प्रति मम लिखनं निष्प्रयोजनं,


अपरं यूयं तस्माद् यम् अभिषेकं प्राप्तवन्तः स युष्मासु तिष्ठति ततः कोऽपि यद् युष्मान् शिक्षयेत् तद् अनावश्यकं, स चाभिषेको युष्मान् सर्व्वाणि शिक्षयति सत्यश्च भवति न चातथ्यः, अतः स युष्मान् यद्वद् अशिक्षयत् तद्वत् तत्र स्थास्यथ।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos