Biblia Todo Logo
La Biblia Online

- Anuncios -




2 कुरिन्थियों 8:8 - सत्यवेदः। Sanskrit NT in Devanagari

8 एतद् अहम् आज्ञया कथयामीति नहि किन्त्वन्येषाम् उत्साहकारणाद् युष्माकमपि प्रेम्नः सारल्यं परीक्षितुमिच्छता मयैतत् कथ्यते।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 এতদ্ অহম্ আজ্ঞযা কথযামীতি নহি কিন্ত্ৱন্যেষাম্ উৎসাহকাৰণাদ্ যুষ্মাকমপি প্ৰেম্নঃ সাৰল্যং পৰীক্ষিতুমিচ্ছতা মযৈতৎ কথ্যতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 এতদ্ অহম্ আজ্ঞযা কথযামীতি নহি কিন্ত্ৱন্যেষাম্ উৎসাহকারণাদ্ যুষ্মাকমপি প্রেম্নঃ সারল্যং পরীক্ষিতুমিচ্ছতা মযৈতৎ কথ্যতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ဧတဒ် အဟမ် အာဇ္ဉယာ ကထယာမီတိ နဟိ ကိန္တွနျေၐာမ် ဥတ္သာဟကာရဏာဒ် ယုၐ္မာကမပိ ပြေမ္နး သာရလျံ ပရီက္ၐိတုမိစ္ဆတာ မယဲတတ် ကထျတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 Etad aham AjnjayA kathayAmIti nahi kintvanyESAm utsAhakAraNAd yuSmAkamapi prEmnaH sAralyaM parIkSitumicchatA mayaitat kathyatE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 એતદ્ અહમ્ આજ્ઞયા કથયામીતિ નહિ કિન્ત્વન્યેષામ્ ઉત્સાહકારણાદ્ યુષ્માકમપિ પ્રેમ્નઃ સારલ્યં પરીક્ષિતુમિચ્છતા મયૈતત્ કથ્યતે|

Ver Capítulo Copiar




2 कुरिन्थियों 8:8
19 Referencias Cruzadas  

अपरञ्च युष्माकं प्रेम कापट्यवर्जितं भवतु यद् अभद्रं तद् ऋतीयध्वं यच्च भद्रं तस्मिन् अनुरज्यध्वम्।


इतरान् जनान् प्रति प्रभु र्न ब्रवीति किन्त्वहं ब्रवीमि; कस्यचिद् भ्रातुर्योषिद् अविश्वासिनी सत्यपि यदि तेन सहवासे तुष्यति तर्हि सा तेन न त्यज्यतां।


अपरम् अकृतविवाहान् जनान् प्रति प्रभोः कोऽप्यादेशो मया न लब्धः किन्तु प्रभोरनुकम्पया विश्वास्यो भूतोऽहं यद् भद्रं मन्ये तद् वदामि।


एतद् आदेशतो नहि किन्त्वनुज्ञात एव मया कथ्यते,


पवित्र आत्मा निष्कपटं प्रेम सत्यालाप ईश्वरीयशक्ति


एतस्मिन् अहं युष्मान् स्वविचारं ज्ञापयामि। गतं संवत्सरम् आरभ्य यूयं केवलं कर्म्म कर्त्तं तन्नहि किन्त्विच्छुकतां प्रकाशयितुमप्युपाक्राभ्यध्वं ततो हेतो र्युष्मत्कृते मम मन्त्रणा भद्रा।


अतो हेतोः समितीनां समक्षं युष्मत्प्रेम्नोऽस्माकं श्लाघायाश्च प्रामाण्यं तान् प्रति युष्माभिः प्रकाशयितव्यं।


यत आखायादेशस्था लोका गतवर्षम् आरभ्य तत्कार्य्य उद्यताः सन्तीति वाक्येनाहं माकिदनीयलोकानां समीपे युष्माकं याम् इच्छुकतामधि श्लाघे ताम् अवगतोऽस्मि युष्माकं तस्माद् उत्साहाच्चापरेषां बहूनाम् उद्योगो जातः।


एकैकेन स्वमनसि यथा निश्चीयते तथैव दीयतां केनापि कातरेण भीतेन वा न दीयतां यत ईश्वरो हृष्टमानसे दातरि प्रीयते।


प्रेम्ना सत्यताम् आचरद्भिः सर्व्वविषये ख्रीष्टम् उद्दिश्य वर्द्धितव्यञ्च, यतः स मूर्द्धा,


ये केचित् प्रभौ यीशुख्रीष्टेऽक्षयं प्रेम कुर्व्वन्ति तान् प्रति प्रसादो भूयात्। तथास्तु।


अपरं प्रेम्नि सत्क्रियासु चैकैकस्योत्साहवृद्ध्यर्थम् अस्माभिः परस्परं मन्त्रयितव्यं।


यूयम् आत्मना सत्यमतस्याज्ञाग्रहणद्वारा निष्कपटाय भ्रातृप्रेम्ने पावितमनसो भूत्वा निर्म्मलान्तःकरणैः परस्परं गाढं प्रेम कुरुत।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos