Biblia Todo Logo
La Biblia Online

- Anuncios -




2 कुरिन्थियों 7:8 - सत्यवेदः। Sanskrit NT in Devanagari

8 अहं पत्रेण युष्मान् शोकयुक्तान् कृतवान् इत्यस्माद् अन्वतप्ये किन्त्वधुना नानुतप्ये। तेन पत्रेण यूयं क्षणमात्रं शोकयुक्तीभूता इति मया दृश्यते।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 অহং পত্ৰেণ যুষ্মান্ শোকযুক্তান্ কৃতৱান্ ইত্যস্মাদ্ অন্ৱতপ্যে কিন্ত্ৱধুনা নানুতপ্যে| তেন পত্ৰেণ যূযং ক্ষণমাত্ৰং শোকযুক্তীভূতা ইতি মযা দৃশ্যতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 অহং পত্রেণ যুষ্মান্ শোকযুক্তান্ কৃতৱান্ ইত্যস্মাদ্ অন্ৱতপ্যে কিন্ত্ৱধুনা নানুতপ্যে| তেন পত্রেণ যূযং ক্ষণমাত্রং শোকযুক্তীভূতা ইতি মযা দৃশ্যতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 အဟံ ပတြေဏ ယုၐ္မာန် ၑောကယုက္တာန် ကၖတဝါန် ဣတျသ္မာဒ် အနွတပျေ ကိန္တွဓုနာ နာနုတပျေ၊ တေန ပတြေဏ ယူယံ က္ၐဏမာတြံ ၑောကယုက္တီဘူတာ ဣတိ မယာ ဒၖၑျတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 ahaM patrENa yuSmAn zOkayuktAn kRtavAn ityasmAd anvatapyE kintvadhunA nAnutapyE| tEna patrENa yUyaM kSaNamAtraM zOkayuktIbhUtA iti mayA dRzyatE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 અહં પત્રેણ યુષ્માન્ શોકયુક્તાન્ કૃતવાન્ ઇત્યસ્માદ્ અન્વતપ્યે કિન્ત્વધુના નાનુતપ્યે| તેન પત્રેણ યૂયં ક્ષણમાત્રં શોકયુક્તીભૂતા ઇતિ મયા દૃશ્યતે|

Ver Capítulo Copiar




2 कुरिन्थियों 7:8
15 Referencias Cruzadas  

किन्तु मयोक्ताभिराभिः कथाभि र्यूष्माकम् अन्तःकरणानि दुःखेन पूर्णान्यभवन्।


पश्चात् स तृतीयवारं पृष्टवान्, हे यूनसः पुत्र शिमोन् त्वं किं मयि प्रीयसे? एतद्वाक्यं तृतीयवारं पृष्टवान् तस्मात् पितरो दुःखितो भूत्वाऽकथयत् हे प्रभो भवतः किमप्यगोचरं नास्ति त्वय्यहं प्रीये तद् भवान् जानाति; ततो यीशुरवदत् तर्हि मम मेषगणं पालय।


पश्यत तेनेश्वरीयेण शोकेन युष्माकं किं न साधितं? यत्नो दोषप्रक्षालनम् असन्तुष्टत्वं हार्द्दम् आसक्तत्वं फलदानञ्चैतानि सर्व्वाणि। तस्मिन् कर्म्मणि यूयं निर्म्मला इति प्रमाणं सर्व्वेण प्रकारेण युष्माभि र्दत्तं।


येनापराद्धं तस्य कृते किंवा यस्यापराद्धं तस्य कृते मया पत्रम् अलेखि तन्नहि किन्तु युष्मानध्यस्माकं यत्नो यद् ईश्वरस्य साक्षाद् युष्मत्समीपे प्रकाशेत तदर्थमेव।


किन्तु नम्राणां सान्त्वयिता य ईश्वरः स तीतस्यागमनेनास्मान् असान्त्वयत्।


केवलं तस्यागमनेन तन्नहि किन्तु युष्मत्तो जातया तस्य सान्त्वनयापि, यतोऽस्मासु युष्माकं हार्द्दविलापासक्तत्वेष्वस्माकं समीपे वर्णितेषु मम महानन्दो जातः।


इत्यस्मिन् युष्माकं शोकेनाहं हृष्यामि तन्नहि किन्तु मनःपरिवर्त्तनाय युष्माकं शोकोऽभवद् इत्यनेन हृष्यामि यतोऽस्मत्तो युष्माकं कापि हानि र्यन्न भवेत् तदर्थं युष्माकम् ईश्वरीयः शोेको जातः।


येष्वहं प्रीये तान् सर्व्वान् भर्त्सयामि शास्मि च, अतस्त्वम् उद्यमं विधाय मनः परिवर्त्तय।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos