Biblia Todo Logo
La Biblia Online

- Anuncios -




2 कुरिन्थियों 7:15 - सत्यवेदः। Sanskrit NT in Devanagari

15 यूयं कीदृक् तस्याज्ञा अपालयत भयकम्पाभ्यां तं गृहीतवन्तश्चैतस्य स्मरणाद् युष्मासु तस्य स्नेहो बाहुल्येन वर्त्तते।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 যূযং কীদৃক্ তস্যাজ্ঞা অপালযত ভযকম্পাভ্যাং তং গৃহীতৱন্তশ্চৈতস্য স্মৰণাদ্ যুষ্মাসু তস্য স্নেহো বাহুল্যেন ৱৰ্ত্ততে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 যূযং কীদৃক্ তস্যাজ্ঞা অপালযত ভযকম্পাভ্যাং তং গৃহীতৱন্তশ্চৈতস্য স্মরণাদ্ যুষ্মাসু তস্য স্নেহো বাহুল্যেন ৱর্ত্ততে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ယူယံ ကီဒၖက် တသျာဇ္ဉာ အပါလယတ ဘယကမ္ပာဘျာံ တံ ဂၖဟီတဝန္တၑ္စဲတသျ သ္မရဏာဒ် ယုၐ္မာသု တသျ သ္နေဟော ဗာဟုလျေန ဝရ္တ္တတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 yUyaM kIdRk tasyAjnjA apAlayata bhayakampAbhyAM taM gRhItavantazcaitasya smaraNAd yuSmAsu tasya snEhO bAhulyEna varttatE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 યૂયં કીદૃક્ તસ્યાજ્ઞા અપાલયત ભયકમ્પાભ્યાં તં ગૃહીતવન્તશ્ચૈતસ્ય સ્મરણાદ્ યુષ્માસુ તસ્ય સ્નેહો બાહુલ્યેન વર્ત્તતે|

Ver Capítulo Copiar




2 कुरिन्थियों 7:15
23 Referencias Cruzadas  

प्रसवकाल उपस्थिते नारी यथा प्रसववेदनया व्याकुला भवति किन्तु पुत्रे भूमिष्ठे सति मनुष्यैको जन्मना नरलोके प्रविष्ट इत्यानन्दात् तस्यास्तत्सर्व्वं दुःखं मनसि न तिष्ठति,


तदा प्रदीपम् आनेतुम् उक्त्वा स कम्पमानः सन् उल्लम्प्याभ्यन्तरम् आगत्य पौलसीलयोः पादेषु पतितवान्।


अपरञ्चातीव दौर्ब्बल्यभीतिकम्पयुक्तो युष्माभिः सार्द्धमासं।


यूयं सर्व्वकर्म्मणि ममादेशं गृह्लीथ न वेति परीक्षितुम् अहं युष्मान् प्रति लिखितवान्।


यूयं ममान्तरे न सङ्कोचिताः किञ्च यूयमेव सङ्कोचितचित्ताः।


हे दासाः, यूयं ख्रीष्टम् उद्दिश्य सभयाः कम्पान्विताश्च भूत्वा सरलान्तःकरणैरैहिकप्रभूनाम् आज्ञाग्राहिणो भवत।


अपरम् अहं ख्रीष्टयीशोः स्नेहवत् स्नेहेन युष्मान् कीदृशं काङ्क्षामि तदधीश्वरो मम साक्षी विद्यते।


अतो हे प्रियतमाः, युष्माभि र्यद्वत् सर्व्वदा क्रियते तद्वत् केवले ममोपस्थितिकाले तन्नहि किन्त्विदानीम् अनुपस्थितेऽपि मयि बहुतरयत्नेनाज्ञां गृहीत्वा भयकम्पाभ्यां स्वस्वपरित्राणं साध्यतां।


अतएव यूयम् ईश्वरस्य मनोभिलषिताः पवित्राः प्रियाश्च लोका इव स्नेहयुक्ताम् अनुकम्पां हितैषितां नम्रतां तितिक्षां सहिष्णुताञ्च परिधद्ध्वं।


यदि च कश्चिदेतत्पत्रे लिखिताम् अस्माकम् आज्ञां न गृह्लाति तर्हि यूयं तं मानुषं लक्षयत तस्य संसर्गं त्यजत च तेन स त्रपिष्यते।


सांसारिकजीविकाप्राप्तो यो जनः स्वभ्रातरं दीनं दृष्ट्वा तस्मात् स्वीयदयां रुणद्धि तस्यान्तर ईश्वरस्य प्रेम कथं तिष्ठेत्?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos