Biblia Todo Logo
La Biblia Online

- Anuncios -




2 कुरिन्थियों 7:14 - सत्यवेदः। Sanskrit NT in Devanagari

14 पूर्व्वं तस्य समीपेऽहं युष्माभिर्यद् अश्लाघे तेन नालज्जे किन्तु वयं यद्वद् युष्मान् प्रति सत्यभावेन सकलम् अभाषामहि तद्वत् तीतस्य समीपेऽस्माकं श्लाघनमपि सत्यं जातं।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 পূৰ্ৱ্ৱং তস্য সমীপেঽহং যুষ্মাভিৰ্যদ্ অশ্লাঘে তেন নালজ্জে কিন্তু ৱযং যদ্ৱদ্ যুষ্মান্ প্ৰতি সত্যভাৱেন সকলম্ অভাষামহি তদ্ৱৎ তীতস্য সমীপেঽস্মাকং শ্লাঘনমপি সত্যং জাতং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 পূর্ৱ্ৱং তস্য সমীপেঽহং যুষ্মাভির্যদ্ অশ্লাঘে তেন নালজ্জে কিন্তু ৱযং যদ্ৱদ্ যুষ্মান্ প্রতি সত্যভাৱেন সকলম্ অভাষামহি তদ্ৱৎ তীতস্য সমীপেঽস্মাকং শ্লাঘনমপি সত্যং জাতং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ပူရွွံ တသျ သမီပေ'ဟံ ယုၐ္မာဘိရျဒ် အၑ္လာဃေ တေန နာလဇ္ဇေ ကိန္တု ဝယံ ယဒွဒ် ယုၐ္မာန် ပြတိ သတျဘာဝေန သကလမ် အဘာၐာမဟိ တဒွတ် တီတသျ သမီပေ'သ္မာကံ ၑ္လာဃနမပိ သတျံ ဇာတံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 pUrvvaM tasya samIpE'haM yuSmAbhiryad azlAghE tEna nAlajjE kintu vayaM yadvad yuSmAn prati satyabhAvEna sakalam abhASAmahi tadvat tItasya samIpE'smAkaM zlAghanamapi satyaM jAtaM|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 પૂર્વ્વં તસ્ય સમીપેઽહં યુષ્માભિર્યદ્ અશ્લાઘે તેન નાલજ્જે કિન્તુ વયં યદ્વદ્ યુષ્માન્ પ્રતિ સત્યભાવેન સકલમ્ અભાષામહિ તદ્વત્ તીતસ્ય સમીપેઽસ્માકં શ્લાઘનમપિ સત્યં જાતં|

Ver Capítulo Copiar




2 कुरिन्थियों 7:14
12 Referencias Cruzadas  

तेषां हितार्थं यथाहं स्वं पवित्रीकरोमि तथा सत्यकथया तेपि पवित्रीभवन्तु।


युष्माकं निपाताय तन्नहि किन्तु निष्ठायै प्रभुना दत्तं यदस्माकं सामर्थ्यं तेन यद्यपि किञ्चिद् अधिकं श्लाघे तथापि तस्मान्न त्रपिष्ये।


यद्यहम् आत्मश्लाघां कर्त्तुम् इच्छेयं तथापि निर्ब्बोध इव न भविष्यामि यतः सत्यमेव कथयिष्यामि, किन्तु लोका मां यादृशं पश्यन्ति मम वाक्यं श्रुत्वा वा यादृशं मां मन्यते तस्मात् श्रेष्ठं मां यन्न गणयन्ति तदर्थमहं ततो विरंस्यामि।


सत्यपि स्वभ्रातुस्तीतस्याविद्यमानत्वात् मदीयात्मनः कापि शान्ति र्न बभूव, तस्माद् अहं तान् विसर्ज्जनं याचित्वा माकिदनियादेशं गन्तुं प्रस्थानम् अकरवं।


उक्तकारणाद् वयं सान्त्वनां प्राप्ताः; ताञ्च सान्त्वनां विनावरो महाह्लादस्तीतस्याह्लादादस्माभि र्लब्धः, यतस्तस्यात्मा सर्व्वै र्युष्माभिस्तृप्तः।


युष्मान् प्रति मम महेत्साहो जायते युष्मान् अध्यहं बहु श्लाघे च तेन सर्व्वक्लेशसमयेऽहं सान्त्वनया पूर्णो हर्षेण प्रफुल्लितश्च भवामि।


किन्तु नम्राणां सान्त्वयिता य ईश्वरः स तीतस्यागमनेनास्मान् असान्त्वयत्।


अतो हेतोः समितीनां समक्षं युष्मत्प्रेम्नोऽस्माकं श्लाघायाश्च प्रामाण्यं तान् प्रति युष्माभिः प्रकाशयितव्यं।


तेन च मत्तोऽर्थतो युष्मत्समीपे मम पुनरुपस्थितत्वात् यूयं ख्रीष्टेन यीशुना बहुतरम् आह्लादं लप्स्यध्वे।


तस्माद् युष्माभि र्यावन्त उपद्रवक्लेशाः सह्यन्ते तेषु यद् धेैर्य्यं यश्च विश्वासः प्रकाश्यते तत्कारणाद् वयम् ईश्वरीयसमितिषु युष्माभिः श्लाघामहे।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos