Biblia Todo Logo
La Biblia Online

- Anuncios -




2 कुरिन्थियों 5:5 - सत्यवेदः। Sanskrit NT in Devanagari

5 एतदर्थं वयं येन सृष्टाः स ईश्वर एव स चास्मभ्यं सत्यङ्कारस्य पणस्वरूपम् आत्मानं दत्तवान्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 এতদৰ্থং ৱযং যেন সৃষ্টাঃ স ঈশ্ৱৰ এৱ স চাস্মভ্যং সত্যঙ্কাৰস্য পণস্ৱৰূপম্ আত্মানং দত্তৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 এতদর্থং ৱযং যেন সৃষ্টাঃ স ঈশ্ৱর এৱ স চাস্মভ্যং সত্যঙ্কারস্য পণস্ৱরূপম্ আত্মানং দত্তৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ဧတဒရ္ထံ ဝယံ ယေန သၖၐ္ဋား သ ဤၑွရ ဧဝ သ စာသ္မဘျံ သတျင်္ကာရသျ ပဏသွရူပမ် အာတ္မာနံ ဒတ္တဝါန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 EtadarthaM vayaM yEna sRSTAH sa Izvara Eva sa cAsmabhyaM satyagkArasya paNasvarUpam AtmAnaM dattavAn|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 એતદર્થં વયં યેન સૃષ્ટાઃ સ ઈશ્વર એવ સ ચાસ્મભ્યં સત્યઙ્કારસ્ય પણસ્વરૂપમ્ આત્માનં દત્તવાન્|

Ver Capítulo Copiar




2 कुरिन्थियों 5:5
11 Referencias Cruzadas  

केवलः स इति नहि किन्तु प्रथमजातफलस्वरूपम् आत्मानं प्राप्ता वयमपि दत्तकपुत्रत्वपदप्राप्तिम् अर्थात् शरीरस्य मुक्तिं प्रतीक्षमाणास्तद्वद् अन्तरार्त्तरावं कुर्म्मः।


स चास्मान् मुद्राङ्कितान् अकार्षीत् सत्याङ्कारस्य पणखरूपम् आत्मानं अस्माकम् अन्तःकरणेषु निरक्षिपच्च।


क्षणमात्रस्थायि यदेतत् लघिष्ठं दुःखं तद् अतिबाहुल्येनास्माकम् अनन्तकालस्थायि गरिष्ठसुखं साधयति,


यतो वयं तस्य कार्य्यं प्राग् ईश्वरेण निरूपिताभिः सत्क्रियाभिः कालयापनाय ख्रीष्टे यीशौ तेन मृष्टाश्च।


अपरञ्च यूयं मुक्तिदिनपर्य्यन्तम् ईश्वरस्य येन पवित्रेणात्मना मुद्रयाङ्किता अभवत तं शोकान्वितं मा कुरुत।


यश्च तस्याज्ञाः पालयति स तस्मिन् तिष्ठति तस्मिन् सोऽपि तिष्ठति; स चास्मान् यम् आत्मानं दत्तवान् तस्मात् सो ऽस्मासु तिष्ठतीति जानीमः।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos