Biblia Todo Logo
La Biblia Online

- Anuncios -




2 कुरिन्थियों 5:12 - सत्यवेदः। Sanskrit NT in Devanagari

12 अनेन वयं युष्माकं सन्निधौ पुनः स्वान् प्रशंसाम इति नहि किन्तु ये मनो विना मुखैः श्लाघन्ते तेभ्यः प्रत्युत्तरदानाय यूयं यथास्माभिः श्लाघितुं शक्नुथ तादृशम् उपायं युष्मभ्यं वितरामः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 অনেন ৱযং যুষ্মাকং সন্নিধৌ পুনঃ স্ৱান্ প্ৰশংসাম ইতি নহি কিন্তু যে মনো ৱিনা মুখৈঃ শ্লাঘন্তে তেভ্যঃ প্ৰত্যুত্তৰদানায যূযং যথাস্মাভিঃ শ্লাঘিতুং শক্নুথ তাদৃশম্ উপাযং যুষ্মভ্যং ৱিতৰামঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 অনেন ৱযং যুষ্মাকং সন্নিধৌ পুনঃ স্ৱান্ প্রশংসাম ইতি নহি কিন্তু যে মনো ৱিনা মুখৈঃ শ্লাঘন্তে তেভ্যঃ প্রত্যুত্তরদানায যূযং যথাস্মাভিঃ শ্লাঘিতুং শক্নুথ তাদৃশম্ উপাযং যুষ্মভ্যং ৱিতরামঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 အနေန ဝယံ ယုၐ္မာကံ သန္နိဓော် ပုနး သွာန် ပြၑံသာမ ဣတိ နဟိ ကိန္တု ယေ မနော ဝိနာ မုခဲး ၑ္လာဃန္တေ တေဘျး ပြတျုတ္တရဒါနာယ ယူယံ ယထာသ္မာဘိး ၑ္လာဃိတုံ ၑက္နုထ တာဒၖၑမ် ဥပါယံ ယုၐ္မဘျံ ဝိတရာမး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 anEna vayaM yuSmAkaM sannidhau punaH svAn prazaMsAma iti nahi kintu yE manO vinA mukhaiH zlAghantE tEbhyaH pratyuttaradAnAya yUyaM yathAsmAbhiH zlAghituM zaknutha tAdRzam upAyaM yuSmabhyaM vitarAmaH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 અનેન વયં યુષ્માકં સન્નિધૌ પુનઃ સ્વાન્ પ્રશંસામ ઇતિ નહિ કિન્તુ યે મનો વિના મુખૈઃ શ્લાઘન્તે તેભ્યઃ પ્રત્યુત્તરદાનાય યૂયં યથાસ્માભિઃ શ્લાઘિતું શક્નુથ તાદૃશમ્ ઉપાયં યુષ્મભ્યં વિતરામઃ|

Ver Capítulo Copiar




2 कुरिन्थियों 5:12
13 Referencias Cruzadas  

यूयमितः पूर्व्वमप्यस्मान् अंशतो गृहीतवन्तः, यतः प्रभो र्यीशुख्रीष्टस्य दिने यद्वद् युष्मास्वस्माकं श्लाघा तद्वद् अस्मासु युष्माकमपि श्लाघा भविष्यति।


स्वप्रशंसकानां केषाञ्चिन्मध्ये स्वान् गणयितुं तैः स्वान् उपमातुं वा वयं प्रगल्भा न भवामः, यतस्ते स्वपरिमाणेन स्वान् परिमिमते स्वैश्च स्वान् उपमिभते तस्मात् निर्ब्बोधा भवन्ति च।


स्वेन यः प्रशंस्यते स परीक्षितो नहि किन्तु प्रभुना यः प्रशंस्यते स एव परीक्षितः।


यद् दृष्टिगोचरं तद् युष्माभि र्दृश्यतां। अहं ख्रीष्टस्य लोक इति स्वमनसि येन विज्ञायते स यथा ख्रीष्टस्य भवति वयम् अपि तथा ख्रीष्टस्य भवाम इति पुनर्विविच्य तेन बुध्यतां।


युष्माकं निपाताय तन्नहि किन्तु निष्ठायै प्रभुना दत्तं यदस्माकं सामर्थ्यं तेन यद्यपि किञ्चिद् अधिकं श्लाघे तथापि तस्मान्न त्रपिष्ये।


एतेनात्मश्लाघनेनाहं निर्ब्बोध इवाभवं किन्तु यूयं तस्य कारणं यतो मम प्रशंसा युष्माभिरेव कर्त्तव्यासीत्। यद्यप्यम् अगण्यो भवेयं तथापि मुख्यतमेभ्यः प्रेरितेभ्यः केनापि प्रकारेण नाहं न्यूनोऽस्मि।


वयं किम् आत्मप्रशंसनं पुनरारभामहे? युष्मान् प्रति युष्मत्तो वा परेषां केषाञ्चिद् इवास्माकमपि किं प्रशंसापत्रेषु प्रयोजनम् आस्ते?


किन्तु प्रचुरसहिष्णुता क्लेशो दैन्यं विपत् ताडना काराबन्धनं निवासहीनत्वं परिश्रमो जागरणम् उपवसनं


तेन च मत्तोऽर्थतो युष्मत्समीपे मम पुनरुपस्थितत्वात् यूयं ख्रीष्टेन यीशुना बहुतरम् आह्लादं लप्स्यध्वे।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos