Biblia Todo Logo
La Biblia Online

- Anuncios -




2 कुरिन्थियों 5:10 - सत्यवेदः। Sanskrit NT in Devanagari

10 यस्मात् शरीरावस्थायाम् एकैकेन कृतानां कर्म्मणां शुभाशुभफलप्राप्तये सर्व्वैस्माभिः ख्रीष्टस्य विचारासनसम्मुख उपस्थातव्यं।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 যস্মাৎ শৰীৰাৱস্থাযাম্ একৈকেন কৃতানাং কৰ্ম্মণাং শুভাশুভফলপ্ৰাপ্তযে সৰ্ৱ্ৱৈস্মাভিঃ খ্ৰীষ্টস্য ৱিচাৰাসনসম্মুখ উপস্থাতৱ্যং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 যস্মাৎ শরীরাৱস্থাযাম্ একৈকেন কৃতানাং কর্ম্মণাং শুভাশুভফলপ্রাপ্তযে সর্ৱ্ৱৈস্মাভিঃ খ্রীষ্টস্য ৱিচারাসনসম্মুখ উপস্থাতৱ্যং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ယသ္မာတ် ၑရီရာဝသ္ထာယာမ် ဧကဲကေန ကၖတာနာံ ကရ္မ္မဏာံ ၑုဘာၑုဘဖလပြာပ္တယေ သရွွဲသ္မာဘိး ခြီၐ္ဋသျ ဝိစာရာသနသမ္မုခ ဥပသ္ထာတဝျံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 yasmAt zarIrAvasthAyAm EkaikEna kRtAnAM karmmaNAM zubhAzubhaphalaprAptayE sarvvaismAbhiH khrISTasya vicArAsanasammukha upasthAtavyaM|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

10 યસ્માત્ શરીરાવસ્થાયામ્ એકૈકેન કૃતાનાં કર્મ્મણાં શુભાશુભફલપ્રાપ્તયે સર્વ્વૈસ્માભિઃ ખ્રીષ્ટસ્ય વિચારાસનસમ્મુખ ઉપસ્થાતવ્યં|

Ver Capítulo Copiar




2 कुरिन्थियों 5:10
38 Referencias Cruzadas  

मनुजसुतः स्वदूतैः साकं पितुः प्रभावेणागमिष्यति; तदा प्रतिमनुजं स्वस्वकर्म्मानुसारात् फलं दास्यति।


जीवितमृतोभयलोकानां विचारं कर्त्तुम् ईश्वरो यं नियुक्तवान् स एव स जनः, इमां कथां प्रचारयितुं तस्मिन् प्रमाणं दातुञ्च सोऽस्मान् आज्ञापयत्।


यतः स्वनियुक्तेन पुरुषेण यदा स पृथिवीस्थानां सर्व्वलोकानां विचारं करिष्यति तद्दिनं न्यरूपयत्; तस्य श्मशानोत्थापनेन तस्मिन् सर्व्वेभ्यः प्रमाणं प्रादात्।


यस्मिन् दिने मया प्रकाशितस्य सुसंवादस्यानुसाराद् ईश्वरो यीशुख्रीष्टेन मानुषाणाम् अन्तःकरणानां गूढाभिप्रायान् धृत्वा विचारयिष्यति तस्मिन् विचारदिने तत् प्रकाशिष्यते।


युष्माकं शारीरिक्या दुर्ब्बलताया हेतो र्मानववद् अहम् एतद् ब्रवीमि; पुनः पुनरधर्म्मकरणार्थं यद्वत् पूर्व्वं पापामेध्ययो र्भृत्यत्वे निजाङ्गानि समार्पयत तद्वद् इदानीं साधुकर्म्मकरणार्थं धर्म्मस्य भृत्यत्वे निजाङ्गानि समर्पयत।


अत उपयुक्तसमयात् पूर्व्वम् अर्थतः प्रभोरागमनात् पूर्व्वं युष्माभि र्विचारो न क्रियतां। प्रभुरागत्य तिमिरेण प्रच्छन्नानि सर्व्वाणि दीपयिष्यति मनसां मन्त्रणाश्च प्रकाशयिष्यति तस्मिन् समय ईश्वराद् एकैकस्य प्रशंसा भविष्यति।


युष्मान् दोषिणः कर्त्तमहं वाक्यमेतद् वदामीति नहि युष्माभिः सह जीवनाय मरणाय वा वयं युष्मान् स्वान्तःकरणै र्धारयाम इति पूर्व्वं मयोक्तं।


दासमुक्तयो र्येन यत् सत्कर्म्म क्रियते तेन तस्य फलं प्रभुतो लप्स्यत इति जानीत च।


अपरं यथा मानुषस्यैककृत्वो मरणं तत् पश्चाद् विचारो निरूपितोऽस्ति,


किन्तु यो जीवतां मृतानाञ्च विचारं कर्त्तुम् उद्यतोऽस्ति तस्मै तैरुत्तरं दायिष्यते।


तस्याः सन्तानांश्च मृत्युना हनिष्यामि। तेनाहम् अन्तःकरणानां मनसाञ्चानुसन्धानकारी युष्माकमेकैकस्मै च स्वक्रियाणां फलं मया दातव्यमिति सर्व्वाः समितयो ज्ञास्यन्ति।


पश्याहं तूर्णम् आगच्छामि, एकैकस्मै स्वक्रियानुयायिफलदानार्थं मद्दातव्यफलं मम समवर्त्ति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos