Biblia Todo Logo
La Biblia Online

- Anuncios -




2 कुरिन्थियों 2:6 - सत्यवेदः। Sanskrit NT in Devanagari

6 बहूनां यत् तर्ज्जनं तेन जनेनालम्भि तत् तदर्थं प्रचुरं।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 বহূনাং যৎ তৰ্জ্জনং তেন জনেনালম্ভি তৎ তদৰ্থং প্ৰচুৰং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 বহূনাং যৎ তর্জ্জনং তেন জনেনালম্ভি তৎ তদর্থং প্রচুরং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ဗဟူနာံ ယတ် တရ္ဇ္ဇနံ တေန ဇနေနာလမ္ဘိ တတ် တဒရ္ထံ ပြစုရံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 bahUnAM yat tarjjanaM tEna janEnAlambhi tat tadarthaM pracuraM|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 બહૂનાં યત્ તર્જ્જનં તેન જનેનાલમ્ભિ તત્ તદર્થં પ્રચુરં|

Ver Capítulo Copiar




2 कुरिन्थियों 2:6
4 Referencias Cruzadas  

अतो हेतोः प्रभु र्युष्माकं विनाशाय नहि किन्तु निष्ठायै यत् सामर्थ्यम् अस्मभ्यं दत्तवान् तेन यद् उपस्थितिकाले काठिन्यं मयाचरितव्यं न भवेत् तदर्थम् अनुपस्थितेन मया सर्व्वाण्येतानि लिख्यन्ते।


पश्यत तेनेश्वरीयेण शोकेन युष्माकं किं न साधितं? यत्नो दोषप्रक्षालनम् असन्तुष्टत्वं हार्द्दम् आसक्तत्वं फलदानञ्चैतानि सर्व्वाणि। तस्मिन् कर्म्मणि यूयं निर्म्मला इति प्रमाणं सर्व्वेण प्रकारेण युष्माभि र्दत्तं।


अपरं ये पापमाचरन्ति तान् सर्व्वेषां समक्षं भर्त्सयस्व तेनापरेषामपि भीति र्जनिष्यते।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos