Biblia Todo Logo
La Biblia Online

- Anuncios -




2 कुरिन्थियों 2:13 - सत्यवेदः। Sanskrit NT in Devanagari

13 सत्यपि स्वभ्रातुस्तीतस्याविद्यमानत्वात् मदीयात्मनः कापि शान्ति र्न बभूव, तस्माद् अहं तान् विसर्ज्जनं याचित्वा माकिदनियादेशं गन्तुं प्रस्थानम् अकरवं।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 সত্যপি স্ৱভ্ৰাতুস্তীতস্যাৱিদ্যমানৎৱাৎ মদীযাত্মনঃ কাপি শান্তি ৰ্ন বভূৱ, তস্মাদ্ অহং তান্ ৱিসৰ্জ্জনং যাচিৎৱা মাকিদনিযাদেশং গন্তুং প্ৰস্থানম্ অকৰৱং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 সত্যপি স্ৱভ্রাতুস্তীতস্যাৱিদ্যমানৎৱাৎ মদীযাত্মনঃ কাপি শান্তি র্ন বভূৱ, তস্মাদ্ অহং তান্ ৱিসর্জ্জনং যাচিৎৱা মাকিদনিযাদেশং গন্তুং প্রস্থানম্ অকরৱং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 သတျပိ သွဘြာတုသ္တီတသျာဝိဒျမာနတွာတ် မဒီယာတ္မနး ကာပိ ၑာန္တိ ရ္န ဗဘူဝ, တသ္မာဒ် အဟံ တာန် ဝိသရ္ဇ္ဇနံ ယာစိတွာ မာကိဒနိယာဒေၑံ ဂန္တုံ ပြသ္ထာနမ် အကရဝံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 satyapi svabhrAtustItasyAvidyamAnatvAt madIyAtmanaH kApi zAnti rna babhUva, tasmAd ahaM tAn visarjjanaM yAcitvA mAkidaniyAdEzaM gantuM prasthAnam akaravaM|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 સત્યપિ સ્વભ્રાતુસ્તીતસ્યાવિદ્યમાનત્વાત્ મદીયાત્મનઃ કાપિ શાન્તિ ર્ન બભૂવ, તસ્માદ્ અહં તાન્ વિસર્જ્જનં યાચિત્વા માકિદનિયાદેશં ગન્તું પ્રસ્થાનમ્ અકરવં|

Ver Capítulo Copiar




2 कुरिन्थियों 2:13
16 Referencias Cruzadas  

तदा स सर्व्वान् विसृज्य प्रार्थयितुं पर्व्वतं गतः।


ततः परस्परं विसृष्टाः सन्तो वयं पोतं गतास्ते तु स्वस्वगृहं प्रत्यागतवन्तः।


यतो यिरूशालमस्थपवित्रलोकानां मध्ये ये दरिद्रा अर्थविश्राणनेन तानुपकर्त्तुं माकिदनियादेशीया आखायादेशीयाश्च लोका ऐच्छन्।


अहं तीतं विनीय तेन सार्द्धं भ्रातरमेकं प्रेषितवान् युष्मत्तस्तीतेन किम् अर्थो लब्धः? एकस्मिन् भाव एकस्य पदचिह्नेषु चावां किं न चरितवन्तौ?


उक्तकारणाद् वयं सान्त्वनां प्राप्ताः; ताञ्च सान्त्वनां विनावरो महाह्लादस्तीतस्याह्लादादस्माभि र्लब्धः, यतस्तस्यात्मा सर्व्वै र्युष्माभिस्तृप्तः।


पूर्व्वं तस्य समीपेऽहं युष्माभिर्यद् अश्लाघे तेन नालज्जे किन्तु वयं यद्वद् युष्मान् प्रति सत्यभावेन सकलम् अभाषामहि तद्वत् तीतस्य समीपेऽस्माकं श्लाघनमपि सत्यं जातं।


युष्माकं हिताय तीतस्य मनसि य ईश्वर इमम् उद्योगं जनितवान् स धन्यो भवतु।


यदि कश्चित् तीतस्य तत्त्वं जिज्ञासते तर्हि स मम सहभागी युष्मन्मध्ये सहकारी च, अपरयो र्भ्रात्रोस्तत्त्वं वा यदि जिज्ञासते तर्हि तौ समितीनां दूतौ ख्रीष्टस्य प्रतिबिम्बौ चेति तेन ज्ञायतां।


अतो हेतोस्त्वं यथारब्धवान् तथैव करिन्थिनां मध्येऽपि तद् दानग्रहणं साधयेति युष्मान् अधि वयं तीतं प्रार्थयामहि।


अनन्तरं चतुर्दशसु वत्सरेषु गतेष्वहं बर्णब्बा सह यिरूशालमनगरं पुनरगच्छं, तदानों तीतमपि स्वसङ्गिनम् अकरवं।


ततो मम सहचरस्तीतो यद्यपि यूनानीय आसीत् तथापि तस्य त्वक्छेदोऽप्यावश्यको न बभूव।


यतो दीमा ऐहिकसंसारम् ईहमानो मां परित्यज्य थिषलनीकीं गतवान् तथा क्रीष्कि र्गालातियां गतवान् तीतश्च दाल्मातियां गतवान्।


मम त्रातुरीश्वरस्याज्ञया च तस्य घोषणं मयि समर्पितम् अभूत्। अस्माकं तात ईश्वरः परित्राता प्रभु र्यीशुख्रीष्टश्च तुभ्यम् अनुग्रहं दयां शान्तिञ्च वितरतु।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos