Biblia Todo Logo
La Biblia Online

- Anuncios -




2 कुरिन्थियों 12:16 - सत्यवेदः। Sanskrit NT in Devanagari

16 यूयं मया किञ्चिदपि न भाराक्रान्ता इति सत्यं, किन्त्वहं धूर्त्तः सन् छलेन युष्मान् वञ्चितवान् एतत् किं केनचिद् वक्तव्यं?

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 যূযং মযা কিঞ্চিদপি ন ভাৰাক্ৰান্তা ইতি সত্যং, কিন্ত্ৱহং ধূৰ্ত্তঃ সন্ ছলেন যুষ্মান্ ৱঞ্চিতৱান্ এতৎ কিং কেনচিদ্ ৱক্তৱ্যং?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 যূযং মযা কিঞ্চিদপি ন ভারাক্রান্তা ইতি সত্যং, কিন্ত্ৱহং ধূর্ত্তঃ সন্ ছলেন যুষ্মান্ ৱঞ্চিতৱান্ এতৎ কিং কেনচিদ্ ৱক্তৱ্যং?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ယူယံ မယာ ကိဉ္စိဒပိ န ဘာရာကြာန္တာ ဣတိ သတျံ, ကိန္တွဟံ ဓူရ္တ္တး သန် ဆလေန ယုၐ္မာန် ဝဉ္စိတဝါန် ဧတတ် ကိံ ကေနစိဒ် ဝက္တဝျံ?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 yUyaM mayA kinjcidapi na bhArAkrAntA iti satyaM, kintvahaM dhUrttaH san chalEna yuSmAn vanjcitavAn Etat kiM kEnacid vaktavyaM?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

16 યૂયં મયા કિઞ્ચિદપિ ન ભારાક્રાન્તા ઇતિ સત્યં, કિન્ત્વહં ધૂર્ત્તઃ સન્ છલેન યુષ્માન્ વઞ્ચિતવાન્ એતત્ કિં કેનચિદ્ વક્તવ્યં?

Ver Capítulo Copiar




2 कुरिन्थियों 12:16
11 Referencias Cruzadas  

अपरञ्च संसारमध्ये विशेषतो युष्मन्मध्ये वयं सांसारिक्या धिया नहि किन्त्वीश्वरस्यानुग्रहेणाकुटिलताम् ईश्वरीयसारल्यञ्चाचरितवन्तोऽत्रास्माकं मनो यत् प्रमाणं ददाति तेन वयं श्लाघामहे।


कोऽपि यदि युष्मान् दासान् करोति यदि वा युष्माकं सर्व्वस्वं ग्रसति यदि वा युष्मान् हरति यदि वात्माभिमानी भवति यदि वा युष्माकं कपोलम् आहन्ति तर्हि तदपि यूयं सहध्वे।


मम पालनार्थं यूयं मया भाराक्रान्ता नाभवतैतद् एकं न्यूनत्वं विनापराभ्यः समितिभ्यो युष्माकं किं न्यूनत्वं जातं? अनेन मम दोषं क्षमध्वं।


किन्तु त्रपायुक्तानि प्रच्छन्नकर्म्माणि विहाय कुटिलताचरणमकुर्व्वन्त ईश्वरीयवाक्यं मिथ्यावाक्यैरमिश्रयन्तः सत्यधर्म्मस्य प्रकाशनेनेश्वरस्य साक्षात् सर्व्वमानवानां संवेदगोचरे स्वान् प्रशंसनीयान् दर्शयामः।


मानापमानयोरख्यातिसुख्यात्यो र्भागित्वम् एतैः सर्व्वैरीश्वरस्य प्रशंस्यान् परिचारकान् स्वान् प्रकाशयामः।


यूयम् अस्मान् गृह्लीत। अस्माभिः कस्याप्यन्यायो न कृतः कोऽपि न वञ्चितः।


यतोऽस्माकम् आदेशो भ्रान्तेरशुचिभावाद् वोत्पन्नः प्रवञ्चनायुक्तो वा न भवति।


वयं कदापि स्तुतिवादिनो नाभवामेति यूयं जानीथ कदापि छलवस्त्रेण लोभं नाच्छादयामेत्यस्मिन् ईश्वरः साक्षी विद्यते।


यतः प्रभु र्मधुर एतस्यास्वादं यूयं प्राप्तवन्तः।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos