Biblia Todo Logo
La Biblia Online

- Anuncios -




2 कुरिन्थियों 12:14 - सत्यवेदः। Sanskrit NT in Devanagari

14 पश्यत तृतीयवारं युुष्मत्समीपं गन्तुमुद्यतोऽस्मि तत्राप्यहं युष्मान् भाराक्रान्तान् न करिष्यामि। युष्माकं सम्पत्तिमहं न मृगये किन्तु युष्मानेव, यतः पित्रोः कृते सन्तानानां धनसञ्चयोऽनुपयुक्तः किन्तु सन्तानानां कृते पित्रो र्धनसञ्चय उपयुक्तः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 পশ্যত তৃতীযৱাৰং যুुষ্মৎসমীপং গন্তুমুদ্যতোঽস্মি তত্ৰাপ্যহং যুষ্মান্ ভাৰাক্ৰান্তান্ ন কৰিষ্যামি| যুষ্মাকং সম্পত্তিমহং ন মৃগযে কিন্তু যুষ্মানেৱ, যতঃ পিত্ৰোঃ কৃতে সন্তানানাং ধনসঞ্চযোঽনুপযুক্তঃ কিন্তু সন্তানানাং কৃতে পিত্ৰো ৰ্ধনসঞ্চয উপযুক্তঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 পশ্যত তৃতীযৱারং যুुষ্মৎসমীপং গন্তুমুদ্যতোঽস্মি তত্রাপ্যহং যুষ্মান্ ভারাক্রান্তান্ ন করিষ্যামি| যুষ্মাকং সম্পত্তিমহং ন মৃগযে কিন্তু যুষ্মানেৱ, যতঃ পিত্রোঃ কৃতে সন্তানানাং ধনসঞ্চযোঽনুপযুক্তঃ কিন্তু সন্তানানাং কৃতে পিত্রো র্ধনসঞ্চয উপযুক্তঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ပၑျတ တၖတီယဝါရံ ယုुၐ္မတ္သမီပံ ဂန္တုမုဒျတော'သ္မိ တတြာပျဟံ ယုၐ္မာန် ဘာရာကြာန္တာန် န ကရိၐျာမိ၊ ယုၐ္မာကံ သမ္ပတ္တိမဟံ န မၖဂယေ ကိန္တု ယုၐ္မာနေဝ, ယတး ပိတြေား ကၖတေ သန္တာနာနာံ ဓနသဉ္စယော'နုပယုက္တး ကိန္တု သန္တာနာနာံ ကၖတေ ပိတြော ရ္ဓနသဉ္စယ ဥပယုက္တး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 pazyata tRtIyavAraM yuुSmatsamIpaM gantumudyatO'smi tatrApyahaM yuSmAn bhArAkrAntAn na kariSyAmi| yuSmAkaM sampattimahaM na mRgayE kintu yuSmAnEva, yataH pitrOH kRtE santAnAnAM dhanasanjcayO'nupayuktaH kintu santAnAnAM kRtE pitrO rdhanasanjcaya upayuktaH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 પશ્યત તૃતીયવારં યુुષ્મત્સમીપં ગન્તુમુદ્યતોઽસ્મિ તત્રાપ્યહં યુષ્માન્ ભારાક્રાન્તાન્ ન કરિષ્યામિ| યુષ્માકં સમ્પત્તિમહં ન મૃગયે કિન્તુ યુષ્માનેવ, યતઃ પિત્રોઃ કૃતે સન્તાનાનાં ધનસઞ્ચયોઽનુપયુક્તઃ કિન્તુ સન્તાનાનાં કૃતે પિત્રો ર્ધનસઞ્ચય ઉપયુક્તઃ|

Ver Capítulo Copiar




2 कुरिन्थियों 12:14
28 Referencias Cruzadas  

कस्यापि स्वर्णं रूप्यं वस्त्रं वा प्रति मया लोभो न कृतः।


आत्महितः केनापि न चेष्टितव्यः किन्तु सर्व्वैः परहितश्चेष्टितव्यः।


अहमप्यात्महितम् अचेष्टमानो बहूनां परित्राणार्थं तेषां हितं चेष्टमानः सर्व्वविषये सर्व्वेषां तुष्टिकरो भवामीत्यनेनाहं यद्वत् ख्रीष्टस्यानुगामी तद्वद् यूयं ममानुगामिनो भवत।


यश्च बुभुक्षितः स स्वगृहे भुङ्क्तां। दण्डप्राप्तये युष्माभि र्न समागम्यतां। एतद्भिन्नं यद् आदेष्टव्यं तद् युष्मत्समीपागमनकाले मयादेक्ष्यते।


साम्प्रतं माकिदनियादेशमहं पर्य्यटामि तं पर्य्यट्य युष्मत्समीपम् आगमिष्यामि।


किन्तु यदि प्रभेरिच्छा भवति तर्ह्यहमविलम्बं युष्मत्समीपमुपस्थाय तेषां दर्पध्मातानां लोकानां वाचं ज्ञास्यामीति नहि सामर्थ्यमेव ज्ञास्यामि।


युष्मासु योऽधिकारस्तस्य भागिनो यद्यन्ये भवेयुस्तर्ह्यस्माभिस्ततोऽधिकं किं तस्य भागिभि र्न भवितव्यं? अधिकन्तु वयं तेनाधिकारेण न व्यवहृतवन्तः किन्तु ख्रीष्टीयसुसंवादस्य कोऽपि व्याघातोऽस्माभिर्यन्न जायेत तदर्थं सर्व्वं सहामहे।


एतेन मया लभ्यं फलं किं? सुसंवादेन मम योऽधिकार आस्ते तं यदभद्रभावेन नाचरेयं तदर्थं सुसंवादघोषणसमये तस्य ख्रीष्टीयसुसंवादस्य निर्व्ययीकरणमेव मम फलं।


सर्व्वेषाम् अनायत्तोऽहं यद् भूरिशो लोकान् प्रतिपद्ये तदर्थं सर्व्वेषां दासत्वमङ्गीकृतवान्।


अपरं यूयं यद् द्वितीयं वरं लभध्वे तदर्थमितः पूर्व्वं तया प्रत्याशया युष्मत्समीपं गमिष्यामि


यदा च युष्मन्मध्येऽवऽर्त्ते तदा ममार्थाभावे जाते युष्माकं कोऽपि मया न पीडितः; यतो मम सोऽर्थाभावो माकिदनियादेशाद् आगतै भ्रातृभि न्यवार्य्यत, इत्थमहं क्कापि विषये यथा युष्मासु भारो न भवामि तथा मयात्मरक्षा कृता कर्त्तव्या च।


मम पालनार्थं यूयं मया भाराक्रान्ता नाभवतैतद् एकं न्यूनत्वं विनापराभ्यः समितिभ्यो युष्माकं किं न्यूनत्वं जातं? अनेन मम दोषं क्षमध्वं।


हे मम बालकाः, युष्मदन्त र्यावत् ख्रीष्टो मूर्तिमान् न भवति तावद् युष्मत्कारणात् पुनः प्रसववेदनेव मम वेदना जायते।


हे मदीयानन्दमुकुटस्वरूपाः प्रियतमा अभीष्टतमा भ्रातरः, हे मम स्नेहपात्राः, यूयम् इत्थं पभौ स्थिरास्तिष्ठत।


अहं यद् दानं मृगये तन्नहि किन्तु युष्माकं लाभवर्द्धकं फलं मृगये।


अपरञ्च यद्वत् पिता स्वबालकान् तद्वद् वयं युष्माकम् एकैकं जनम् उपदिष्टवन्तः सान्त्वितवन्तश्च,


युष्मभ्यं केवलम् ईश्वरस्य सुसंवादं तन्नहि किन्तु स्वकीयप्राणान् अपि दातुं मनोभिरभ्यलषाम, यतो यूयम् अस्माकं स्नेहपात्राण्यभवत।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos