Biblia Todo Logo
La Biblia Online

- Anuncios -




2 कुरिन्थियों 11:7 - सत्यवेदः। Sanskrit NT in Devanagari

7 युष्माकम् उन्नत्यै मया नम्रतां स्वीकृत्येश्वरस्य सुसंवादो विना वेतनं युष्माकं मध्ये यद् अघोष्यत तेन मया किं पापम् अकारि?

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 যুষ্মাকম্ উন্নত্যৈ মযা নম্ৰতাং স্ৱীকৃত্যেশ্ৱৰস্য সুসংৱাদো ৱিনা ৱেতনং যুষ্মাকং মধ্যে যদ্ অঘোষ্যত তেন মযা কিং পাপম্ অকাৰি?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 যুষ্মাকম্ উন্নত্যৈ মযা নম্রতাং স্ৱীকৃত্যেশ্ৱরস্য সুসংৱাদো ৱিনা ৱেতনং যুষ্মাকং মধ্যে যদ্ অঘোষ্যত তেন মযা কিং পাপম্ অকারি?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ယုၐ္မာကမ် ဥန္နတျဲ မယာ နမြတာံ သွီကၖတျေၑွရသျ သုသံဝါဒေါ ဝိနာ ဝေတနံ ယုၐ္မာကံ မဓျေ ယဒ် အဃောၐျတ တေန မယာ ကိံ ပါပမ် အကာရိ?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 yuSmAkam unnatyai mayA namratAM svIkRtyEzvarasya susaMvAdO vinA vEtanaM yuSmAkaM madhyE yad aghOSyata tEna mayA kiM pApam akAri?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 યુષ્માકમ્ ઉન્નત્યૈ મયા નમ્રતાં સ્વીકૃત્યેશ્વરસ્ય સુસંવાદો વિના વેતનં યુષ્માકં મધ્યે યદ્ અઘોષ્યત તેન મયા કિં પાપમ્ અકારિ?

Ver Capítulo Copiar




2 कुरिन्थियों 11:7
14 Referencias Cruzadas  

कस्यापि स्वर्णं रूप्यं वस्त्रं वा प्रति मया लोभो न कृतः।


किन्तु मम मत्सहचरलोकानाञ्चावश्यकव्ययाय मदीयमिदं करद्वयम् अश्राम्यद् एतद् यूयं जानीथ।


ईश्वरो निजपुत्रमधि यं सुसंवादं भविष्यद्वादिभि र्धर्म्मग्रन्थे प्रतिश्रुतवान् तं सुसंवादं प्रचारयितुं पृथक्कृत आहूतः प्रेरितश्च प्रभो र्यीशुख्रीष्टस्य सेवको यः पौलः


युष्मासु योऽधिकारस्तस्य भागिनो यद्यन्ये भवेयुस्तर्ह्यस्माभिस्ततोऽधिकं किं तस्य भागिभि र्न भवितव्यं? अधिकन्तु वयं तेनाधिकारेण न व्यवहृतवन्तः किन्तु ख्रीष्टीयसुसंवादस्य कोऽपि व्याघातोऽस्माभिर्यन्न जायेत तदर्थं सर्व्वं सहामहे।


सांसारिकश्रमस्य परित्यागात् किं केवलमहं बर्णब्बाश्च निवारितौ?


युष्मत्प्रत्यक्षे नम्रः किन्तु परोक्षे प्रगल्भः पौलोऽहं ख्रीष्टस्य क्षान्त्या विनीत्या च युष्मान् प्रार्थये।


तेन वयं युष्माकं पश्चिमदिक्स्थेषु स्थानेषु सुसंवादं घोषयिष्यामः, इत्थं परसीमायां परेण यत् परिष्कृतं तेन न श्लाघिष्यामहे।


मम पालनार्थं यूयं मया भाराक्रान्ता नाभवतैतद् एकं न्यूनत्वं विनापराभ्यः समितिभ्यो युष्माकं किं न्यूनत्वं जातं? अनेन मम दोषं क्षमध्वं।


अपरञ्च ख्रीष्टस्य सुसंवादघोषणार्थं मयि त्रोयानगरमागते प्रभोः कर्म्मणे च मदर्थं द्वारे मुक्ते


हे भ्रातरः, अस्माकं श्रमः क्लेेशश्च युष्माभिः स्मर्य्यते युष्माकं कोऽपि यद् भारग्रस्तो न भवेत् तदर्थं वयं दिवानिशं परिश्राम्यन्तो युष्मन्मध्य ईश्वरस्य सुसंवादमघोषयाम।


विनामूल्यं कस्याप्यन्नं नाभुंज्महि किन्तु कोऽपि यद् अस्माभि र्भारग्रस्तो न भवेत् तदर्थं श्रमेण क्लेशेन च दिवानिशं कार्य्यम् अकुर्म्म।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos