Biblia Todo Logo
La Biblia Online

- Anuncios -




2 कुरिन्थियों 11:4 - सत्यवेदः। Sanskrit NT in Devanagari

4 अस्माभिरनाख्यापितोऽपरः कश्चिद् यीशु र्यदि केनचिद् आगन्तुकेनाख्याप्यते युष्माभिः प्रागलब्ध आत्मा वा यदि लभ्यते प्रागगृहीतः सुसंवादो वा यदि गृह्यते तर्हि मन्ये यूयं सम्यक् सहिष्यध्वे।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 অস্মাভিৰনাখ্যাপিতোঽপৰঃ কশ্চিদ্ যীশু ৰ্যদি কেনচিদ্ আগন্তুকেনাখ্যাপ্যতে যুষ্মাভিঃ প্ৰাগলব্ধ আত্মা ৱা যদি লভ্যতে প্ৰাগগৃহীতঃ সুসংৱাদো ৱা যদি গৃহ্যতে তৰ্হি মন্যে যূযং সম্যক্ সহিষ্যধ্ৱে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 অস্মাভিরনাখ্যাপিতোঽপরঃ কশ্চিদ্ যীশু র্যদি কেনচিদ্ আগন্তুকেনাখ্যাপ্যতে যুষ্মাভিঃ প্রাগলব্ধ আত্মা ৱা যদি লভ্যতে প্রাগগৃহীতঃ সুসংৱাদো ৱা যদি গৃহ্যতে তর্হি মন্যে যূযং সম্যক্ সহিষ্যধ্ৱে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 အသ္မာဘိရနာချာပိတော'ပရး ကၑ္စိဒ် ယီၑု ရျဒိ ကေနစိဒ် အာဂန္တုကေနာချာပျတေ ယုၐ္မာဘိး ပြာဂလဗ္ဓ အာတ္မာ ဝါ ယဒိ လဘျတေ ပြာဂဂၖဟီတး သုသံဝါဒေါ ဝါ ယဒိ ဂၖဟျတေ တရှိ မနျေ ယူယံ သမျက် သဟိၐျဓွေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 asmAbhiranAkhyApitO'paraH kazcid yIzu ryadi kEnacid AgantukEnAkhyApyatE yuSmAbhiH prAgalabdha AtmA vA yadi labhyatE prAgagRhItaH susaMvAdO vA yadi gRhyatE tarhi manyE yUyaM samyak sahiSyadhvE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 અસ્માભિરનાખ્યાપિતોઽપરઃ કશ્ચિદ્ યીશુ ર્યદિ કેનચિદ્ આગન્તુકેનાખ્યાપ્યતે યુષ્માભિઃ પ્રાગલબ્ધ આત્મા વા યદિ લભ્યતે પ્રાગગૃહીતઃ સુસંવાદો વા યદિ ગૃહ્યતે તર્હિ મન્યે યૂયં સમ્યક્ સહિષ્યધ્વે|

Ver Capítulo Copiar




2 कुरिन्थियों 11:4
12 Referencias Cruzadas  

अन्यञ्चाकथयत् यूयं स्वपरम्परागतवाक्यस्य रक्षार्थं स्पष्टरूपेण ईश्वराज्ञां लोपयथ।


तद्भिन्नादपरात् कस्मादपि परित्राणं भवितुं न शक्नोति, येन त्राणं प्राप्येत भूमण्डलस्यलोकानां मध्ये तादृशं किमपि नाम नास्ति।


यूयं पुनरपि भयजनकं दास्यभावं न प्राप्ताः किन्तु येन भावेनेश्वरं पितः पितरिति प्रोच्य सम्बोधयथ तादृशं दत्तकपुत्रत्वभावम् प्राप्नुत।


यतो यीशुख्रीष्टरूपं यद् भित्तिमूलं स्थापितं तदन्यत् किमपि भित्तिमूलं स्थापयितुं केनापि न शक्यते।


यूयं ममाज्ञानतां क्षणं यावत् सोढुम् अर्हथ, अतः सा युष्माभिः सह्यतां।


अपरञ्च ख्रीष्टस्य सुसंवादघोषणार्थं मयि त्रोयानगरमागते प्रभोः कर्म्मणे च मदर्थं द्वारे मुक्ते


अहं युष्मत्तः कथामेकां जिज्ञासे यूयम् आत्मानं केनालभध्वं? व्यवस्थापालनेन किं वा विश्वासवाक्यस्य श्रवणेन?


माकिदनियादेशे मम गमनकाले त्वम् इफिषनगरे तिष्ठन् इतरशिक्षा न ग्रहीतव्या, अनन्तेषूपाख्यानेषु वंशावलिषु च युष्माभि र्मनो न निवेशितव्यम्


यत एकोऽद्वितीय ईश्वरो विद्यते किञ्चेश्वरे मानवेषु चैको ऽद्वितीयो मध्यस्थः


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos