Biblia Todo Logo
La Biblia Online

- Anuncios -




2 कुरिन्थियों 10:10 - सत्यवेदः। Sanskrit NT in Devanagari

10 तस्य पत्राणि गुरुतराणि प्रबलानि च भवन्ति किन्तु तस्य शारीरसाक्षात्कारो दुर्ब्बल आलापश्च तुच्छनीय इति कैश्चिद् उच्यते।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 তস্য পত্ৰাণি গুৰুতৰাণি প্ৰবলানি চ ভৱন্তি কিন্তু তস্য শাৰীৰসাক্ষাৎকাৰো দুৰ্ব্বল আলাপশ্চ তুচ্ছনীয ইতি কৈশ্চিদ্ উচ্যতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 তস্য পত্রাণি গুরুতরাণি প্রবলানি চ ভৱন্তি কিন্তু তস্য শারীরসাক্ষাৎকারো দুর্ব্বল আলাপশ্চ তুচ্ছনীয ইতি কৈশ্চিদ্ উচ্যতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တသျ ပတြာဏိ ဂုရုတရာဏိ ပြဗလာနိ စ ဘဝန္တိ ကိန္တု တသျ ၑာရီရသာက္ၐာတ္ကာရော ဒုရ္ဗ္ဗလ အာလာပၑ္စ တုစ္ဆနီယ ဣတိ ကဲၑ္စိဒ် ဥစျတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 tasya patrANi gurutarANi prabalAni ca bhavanti kintu tasya zArIrasAkSAtkArO durbbala AlApazca tucchanIya iti kaizcid ucyatE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

10 તસ્ય પત્રાણિ ગુરુતરાણિ પ્રબલાનિ ચ ભવન્તિ કિન્તુ તસ્ય શારીરસાક્ષાત્કારો દુર્બ્બલ આલાપશ્ચ તુચ્છનીય ઇતિ કૈશ્ચિદ્ ઉચ્યતે|

Ver Capítulo Copiar




2 कुरिन्थियों 10:10
13 Referencias Cruzadas  

ख्रीष्टेनाहं मज्जनार्थं न प्रेरितः किन्तु सुसंवादस्य प्रचारार्थमेव; सोऽपि वाक्पटुतया मया न प्रचारितव्यः, यतस्तथा प्रचारिते ख्रीष्टस्य क्रुशे मृत्युः फलहीनो भविष्यति।


ईश्वरस्य ज्ञानाद् इहलोकस्य मानवाः स्वज्ञानेनेश्वरस्य तत्त्वबोधं न प्राप्तवन्तस्तस्माद् ईश्वरः प्रचाररूपिणा प्रलापेन विश्वासिनः परित्रातुं रोचितवान्।


युष्मत्प्रत्यक्षे नम्रः किन्तु परोक्षे प्रगल्भः पौलोऽहं ख्रीष्टस्य क्षान्त्या विनीत्या च युष्मान् प्रार्थये।


किन्तु परोक्षे पत्रै र्भाषमाणा वयं यादृशाः प्रकाशामहे प्रत्यक्षे कर्म्म कुर्व्वन्तोऽपि तादृशा एव प्रकाशिष्यामहे तत् तादृशेन वाचालेन ज्ञायतां।


अहं पत्रै र्युष्मान् त्रासयामि युष्माभिरेतन्न मन्यतां।


दौर्ब्बल्याद् युष्माभिरवमानिता इव वयं भाषामहे, किन्त्वपरस्य कस्यचिद् येन प्रगल्भता जायते तेन ममापि प्रगल्भता जायत इति निर्ब्बोधेनेव मया वक्तव्यं।


मम वाक्पटुताया न्यूनत्वे सत्यपि ज्ञानस्य न्यूनत्वं नास्ति किन्तु सर्व्वविषये वयं युष्मद्गोचरे प्रकाशामहे।


ख्रीष्टो मया कथां कथयत्येतस्य प्रमाणं यूयं मृगयध्वे, स तु युष्मान् प्रति दुर्ब्बलो नहि किन्तु सबल एव।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos