Biblia Todo Logo
La Biblia Online

- Anuncios -




2 कुरिन्थियों 1:8 - सत्यवेदः। Sanskrit NT in Devanagari

8 हे भ्रातरः, आशियादेशे यः क्लेशोऽस्मान् आक्राम्यत् तं यूयं यद् अनवगतास्तिष्ठत तन्मया भद्रं न मन्यते। तेनातिशक्तिक्लेशेन वयमतीव पीडितास्तस्मात् जीवनरक्षणे निरुपाया जाताश्च,

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 হে ভ্ৰাতৰঃ, আশিযাদেশে যঃ ক্লেশোঽস্মান্ আক্ৰাম্যৎ তং যূযং যদ্ অনৱগতাস্তিষ্ঠত তন্মযা ভদ্ৰং ন মন্যতে| তেনাতিশক্তিক্লেশেন ৱযমতীৱ পীডিতাস্তস্মাৎ জীৱনৰক্ষণে নিৰুপাযা জাতাশ্চ,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 হে ভ্রাতরঃ, আশিযাদেশে যঃ ক্লেশোঽস্মান্ আক্রাম্যৎ তং যূযং যদ্ অনৱগতাস্তিষ্ঠত তন্মযা ভদ্রং ন মন্যতে| তেনাতিশক্তিক্লেশেন ৱযমতীৱ পীডিতাস্তস্মাৎ জীৱনরক্ষণে নিরুপাযা জাতাশ্চ,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ဟေ ဘြာတရး, အာၑိယာဒေၑေ ယး က္လေၑော'သ္မာန် အာကြာမျတ် တံ ယူယံ ယဒ် အနဝဂတာသ္တိၐ္ဌတ တန္မယာ ဘဒြံ န မနျတေ၊ တေနာတိၑက္တိက္လေၑေန ဝယမတီဝ ပီဍိတာသ္တသ္မာတ် ဇီဝနရက္ၐဏေ နိရုပါယာ ဇာတာၑ္စ,

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 hE bhrAtaraH, AziyAdEzE yaH klEzO'smAn AkrAmyat taM yUyaM yad anavagatAstiSThata tanmayA bhadraM na manyatE| tEnAtizaktiklEzEna vayamatIva pIPitAstasmAt jIvanarakSaNE nirupAyA jAtAzca,

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 હે ભ્રાતરઃ, આશિયાદેશે યઃ ક્લેશોઽસ્માન્ આક્રામ્યત્ તં યૂયં યદ્ અનવગતાસ્તિષ્ઠત તન્મયા ભદ્રં ન મન્યતે| તેનાતિશક્તિક્લેશેન વયમતીવ પીડિતાસ્તસ્માત્ જીવનરક્ષણે નિરુપાયા જાતાશ્ચ,

Ver Capítulo Copiar




2 कुरिन्थियों 1:8
13 Referencias Cruzadas  

तेषु फ्रुगियागालातियादेशमध्येन गतेषु सत्सु पवित्र आत्मा तान् आशियादेशे कथां प्रकाशयितुं प्रतिषिद्धवान्।


इति कथयित्वा स सभास्थलोकान् विसृष्टवान्।


पार्थी-मादी-अराम्नहरयिम्देशनिवासिमनो यिहूदा-कप्पदकिया-पन्त-आशिया-


हे भ्रातृगण भिन्नदेशीयलोकानां मध्ये यद्वत् तद्वद् युष्माकं मध्येपि यथा फलं भुञ्जे तदभिप्रायेण मुहुर्मुहु र्युष्माकं समीपं गन्तुम् उद्यतोऽहं किन्तु यावद् अद्य तस्मिन् गमने मम विघ्नो जात इति यूयं यद् अज्ञातास्तिष्ठथ तदहम् उचितं न बुध्ये।


इफिषनगरे वन्यपशुभिः सार्द्धं यदि लौकिकभावात् मया युद्धं कृतं तर्हि तेन मम को लाभः? मृतानाम् उत्थिति र्यदि न भवेत् तर्हि, कुर्म्मो भोजनपानेऽद्य श्वस्तु मृत्यु र्भविष्यति।


यस्माद् अत्र कार्य्यसाधनार्थं ममान्तिके बृहद् द्वारं मुक्तं बहवो विपक्षा अपि विद्यन्ते।


इदानीमेव यूयं किं तृप्ता लब्धधना वा? अस्मास्वविद्यमानेषु यूयं किं राजत्वपदं प्राप्ताः? युष्माकं राजत्वं मयाभिलषितं यतस्तेन युष्माभिः सह वयमपि राज्यांशिनो भविष्यामः।


अतो वयं स्वेषु न विश्वस्य मृतलोकानाम् उत्थापयितरीश्वरे यद् विश्वासं कुर्म्मस्तदर्थम् अस्माभिः प्राणदण्डो भोक्तव्य इति स्वमनसि निश्चितं।


भ्रमकसमा वयं सत्यवादिनो भवामः, अपरिचितसमा वयं सुपरिचिता भवामः, मृतकल्पा वयं जीवामः, दण्ड्यमाना वयं न हन्यामहे,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos