Biblia Todo Logo
La Biblia Online

- Anuncios -




2 कुरिन्थियों 1:24 - सत्यवेदः। Sanskrit NT in Devanagari

24 वयं युष्माकं विश्वासस्य नियन्तारो न भवामः किन्तु युष्माकम् आनन्दस्य सहाया भवामः, यस्माद् विश्वासे युष्माकं स्थिति र्भवति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 ৱযং যুষ্মাকং ৱিশ্ৱাসস্য নিযন্তাৰো ন ভৱামঃ কিন্তু যুষ্মাকম্ আনন্দস্য সহাযা ভৱামঃ, যস্মাদ্ ৱিশ্ৱাসে যুষ্মাকং স্থিতি ৰ্ভৱতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 ৱযং যুষ্মাকং ৱিশ্ৱাসস্য নিযন্তারো ন ভৱামঃ কিন্তু যুষ্মাকম্ আনন্দস্য সহাযা ভৱামঃ, যস্মাদ্ ৱিশ্ৱাসে যুষ্মাকং স্থিতি র্ভৱতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ဝယံ ယုၐ္မာကံ ဝိၑွာသသျ နိယန္တာရော န ဘဝါမး ကိန္တု ယုၐ္မာကမ် အာနန္ဒသျ သဟာယာ ဘဝါမး, ယသ္မာဒ် ဝိၑွာသေ ယုၐ္မာကံ သ္ထိတိ ရ္ဘဝတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 vayaM yuSmAkaM vizvAsasya niyantArO na bhavAmaH kintu yuSmAkam Anandasya sahAyA bhavAmaH, yasmAd vizvAsE yuSmAkaM sthiti rbhavati|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

24 વયં યુષ્માકં વિશ્વાસસ્ય નિયન્તારો ન ભવામઃ કિન્તુ યુષ્માકમ્ આનન્દસ્ય સહાયા ભવામઃ, યસ્માદ્ વિશ્વાસે યુષ્માકં સ્થિતિ ર્ભવતિ|

Ver Capítulo Copiar




2 कुरिन्थियों 1:24
16 Referencias Cruzadas  

ऽपरदासान् प्रहर्त्तुं मत्तानां सङ्गे भोक्तुं पातुञ्च प्रवर्त्तते,


युष्माकं स्थैर्य्यकरणार्थं युष्मभ्यं किञ्चित्परमार्थदानदानाय युष्मान् साक्षात् कर्त्तुं मदीया वाञ्छा।


भद्रम्, अप्रत्ययकारणात् ते विभिन्ना जातास्तथा विश्वासकारणात् त्वं रोपितो जातस्तस्माद् अहङ्कारम् अकृत्वा ससाध्वसो भव।


अपरं वयं यस्मिन् अनुग्रहाश्रये तिष्ठामस्तन्मध्यं विश्वासमार्गेण तेनैवानीता वयम् ईश्वरीयविभवप्राप्तिप्रत्याशया समानन्दामः।


हे भ्रातरः, यः सुसंवादो मया युष्मत्समीपे निवेदितो यूयञ्च यं गृहीतवन्त आश्रितवन्तश्च तं पुन र्युष्मान् विज्ञापयामि।


पौलः कः? आपल्लो र्वा कः? तौ परिचारकमात्रौ तयोरेकैकस्मै च प्रभु र्यादृक् फलमददात् तद्वत् तयोर्द्वारा यूयं विश्वासिनो जाताः।


कोऽपि यदि युष्मान् दासान् करोति यदि वा युष्माकं सर्व्वस्वं ग्रसति यदि वा युष्मान् हरति यदि वात्माभिमानी भवति यदि वा युष्माकं कपोलम् आहन्ति तर्हि तदपि यूयं सहध्वे।


वयं स्वान् घोषयाम इति नहि किन्तु ख्रीष्टं यीशुं प्रभुमेवास्मांश्च यीशोः कृते युष्माकं परिचारकान् घोषयामः।


यतो वयं दृष्टिमार्गे न चरामः किन्तु विश्वासमार्गे।


अपरम् अंशानाम् अधिकारिण इव न प्रभवत किन्तु वृन्दस्य दृष्टान्तस्वरूपा भवत।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos