Biblia Todo Logo
La Biblia Online

- Anuncios -




2 कुरिन्थियों 1:17 - सत्यवेदः। Sanskrit NT in Devanagari

17 एतादृशी मन्त्रणा मया किं चाञ्चल्येन कृता? यद् यद् अहं मन्त्रये तत् किं विषयिलोकइव मन्त्रयाण आदौ स्वीकृत्य पश्चाद् अस्वीकुर्व्वे?

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 এতাদৃশী মন্ত্ৰণা মযা কিং চাঞ্চল্যেন কৃতা? যদ্ যদ্ অহং মন্ত্ৰযে তৎ কিং ৱিষযিলোকইৱ মন্ত্ৰযাণ আদৌ স্ৱীকৃত্য পশ্চাদ্ অস্ৱীকুৰ্ৱ্ৱে?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 এতাদৃশী মন্ত্রণা মযা কিং চাঞ্চল্যেন কৃতা? যদ্ যদ্ অহং মন্ত্রযে তৎ কিং ৱিষযিলোকইৱ মন্ত্রযাণ আদৌ স্ৱীকৃত্য পশ্চাদ্ অস্ৱীকুর্ৱ্ৱে?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ဧတာဒၖၑီ မန္တြဏာ မယာ ကိံ စာဉ္စလျေန ကၖတာ? ယဒ် ယဒ် အဟံ မန္တြယေ တတ် ကိံ ဝိၐယိလောကဣဝ မန္တြယာဏ အာဒေါ် သွီကၖတျ ပၑ္စာဒ် အသွီကုရွွေ?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 EtAdRzI mantraNA mayA kiM cAnjcalyEna kRtA? yad yad ahaM mantrayE tat kiM viSayilOka_iva mantrayANa Adau svIkRtya pazcAd asvIkurvvE?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 એતાદૃશી મન્ત્રણા મયા કિં ચાઞ્ચલ્યેન કૃતા? યદ્ યદ્ અહં મન્ત્રયે તત્ કિં વિષયિલોકઇવ મન્ત્રયાણ આદૌ સ્વીકૃત્ય પશ્ચાદ્ અસ્વીકુર્વ્વે?

Ver Capítulo Copiar




2 कुरिन्थियों 1:17
14 Referencias Cruzadas  

तत्र तस्याः पति र्यूषफ् सौजन्यात् तस्याः कलङ्गं प्रकाशयितुम् अनिच्छन् गोपनेने तां पारित्यक्तुं मनश्चक्रे।


अपरं यूयं संलापसमये केवलं भवतीति न भवतीति च वदत यत इतोऽधिकं यत् तत् पापात्मनो जायते।


यूयं लौकिकं विचारयथ नाहं किमपि विचारयामि।


अपरञ्च संसारमध्ये विशेषतो युष्मन्मध्ये वयं सांसारिक्या धिया नहि किन्त्वीश्वरस्यानुग्रहेणाकुटिलताम् ईश्वरीयसारल्यञ्चाचरितवन्तोऽत्रास्माकं मनो यत् प्रमाणं ददाति तेन वयं श्लाघामहे।


अपरे बहवः शारीरिकश्लाघां कुर्व्वते तस्माद् अहमपि श्लाघिष्ये।


स यदा मयि स्वपुत्रं प्रकाशितुं भिन्नदेशीयानां समीपे भया तं घोषयितुञ्चाभ्यलषत् तदाहं क्रव्यशोणिताभ्यां सह न मन्त्रयित्वा


तत्कालेऽहम् ईश्वरदर्शनाद् यात्राम् अकरवं मया यः परिश्रमोऽकारि कारिष्यते वा स यन्निष्फलो न भवेत् तदर्थं भिन्नजातीयानां मध्ये मया घोष्यमाणः सुसंवादस्तत्रत्येभ्यो लोकेभ्यो विशेषतो मान्येभ्यो नरेभ्यो मया न्यवेद्यत।


द्विरेककृत्वो वा युष्मत्समीपगमनायास्माकं विशेषतः पौलस्य ममाभिलाषोऽभवत् किन्तु शयतानो ऽस्मान् निवारितवान्।


हे भ्रातरः विशेषत इदं वदामि स्वर्गस्य वा पृथिव्या वान्यवस्तुनो नाम गृहीत्वा युष्माभिः कोऽपि शपथो न क्रियतां, किन्तु यथा दण्ड्या न भवत तदर्थं युष्माकं तथैव तन्नहि चेतिवाक्यं यथेष्टं भवतु।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos