Biblia Todo Logo
La Biblia Online

- Anuncios -




1 तीमुथियुस 5:20 - सत्यवेदः। Sanskrit NT in Devanagari

20 अपरं ये पापमाचरन्ति तान् सर्व्वेषां समक्षं भर्त्सयस्व तेनापरेषामपि भीति र्जनिष्यते।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 অপৰং যে পাপমাচৰন্তি তান্ সৰ্ৱ্ৱেষাং সমক্ষং ভৰ্ত্সযস্ৱ তেনাপৰেষামপি ভীতি ৰ্জনিষ্যতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 অপরং যে পাপমাচরন্তি তান্ সর্ৱ্ৱেষাং সমক্ষং ভর্ত্সযস্ৱ তেনাপরেষামপি ভীতি র্জনিষ্যতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 အပရံ ယေ ပါပမာစရန္တိ တာန် သရွွေၐာံ သမက္ၐံ ဘရ္တ္သယသွ တေနာပရေၐာမပိ ဘီတိ ရ္ဇနိၐျတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 aparaM yE pApamAcaranti tAn sarvvESAM samakSaM bhartsayasva tEnAparESAmapi bhIti rjaniSyatE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 અપરં યે પાપમાચરન્તિ તાન્ સર્વ્વેષાં સમક્ષં ભર્ત્સયસ્વ તેનાપરેષામપિ ભીતિ ર્જનિષ્યતે|

Ver Capítulo Copiar




1 तीमुथियुस 5:20
15 Referencias Cruzadas  

सा वाग् इफिषनगरनिवासिनसं सर्व्वेषां यिहूदीयानां भिन्नदेशीयानां लोकानाञ्च श्रवोगोचरीभूता; ततः सर्व्वे भयं गताः प्रभो र्यीशो र्नाम्नो यशो ऽवर्द्धत।


तस्मात् मण्डल्याः सर्व्वे लोका अन्यलोकाश्च तां वार्त्तां श्रुत्वा साध्वसं गताः।


एतां कथां श्रुत्वैव सोऽनानियो भूमौ पतन् प्राणान् अत्यजत्, तद्वृत्तान्तं यावन्तो लोका अशृण्वन् तेषां सर्व्वेषां महाभयम् अजायत्।


पश्यत तेनेश्वरीयेण शोकेन युष्माकं किं न साधितं? यत्नो दोषप्रक्षालनम् असन्तुष्टत्वं हार्द्दम् आसक्तत्वं फलदानञ्चैतानि सर्व्वाणि। तस्मिन् कर्म्मणि यूयं निर्म्मला इति प्रमाणं सर्व्वेण प्रकारेण युष्माभि र्दत्तं।


यूयं तिमिरस्य विफलकर्म्मणाम् अंशिनो न भूत्वा तेषां दोषित्वं प्रकाशयत।


हुमिनायसिकन्दरौ तेषां यौ द्वौ जनौ, तौ यद् धर्म्मनिन्दां पुन र्न कर्त्तुं शिक्षेते तदर्थं मया शयतानस्य करे समर्पितौ।


त्वं वाक्यं घोषय कालेऽकाले चोत्सुको भव पूर्णया सहिष्णुतया शिक्षया च लोकान् प्रबोधय भर्त्सय विनयस्व च।


साक्ष्यमेतत् तथ्यं, अतोे हेतोस्त्वं तान् गाढं भर्त्सय ते च यथा विश्वासे स्वस्था भवेयु


एतानि भाषस्व पूर्णसामर्थ्येन चादिश प्रबोधय च, कोऽपि त्वां नावमन्यतां।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos