Biblia Todo Logo
La Biblia Online

- Anuncios -




1 तीमुथियुस 5:2 - सत्यवेदः। Sanskrit NT in Devanagari

2 वृद्धाः स्त्रियश्च मातृनिव युवतीश्च पूर्णशुचित्वेन भगिनीरिव विनयस्व।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 ৱৃদ্ধাঃ স্ত্ৰিযশ্চ মাতৃনিৱ যুৱতীশ্চ পূৰ্ণশুচিৎৱেন ভগিনীৰিৱ ৱিনযস্ৱ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 ৱৃদ্ধাঃ স্ত্রিযশ্চ মাতৃনিৱ যুৱতীশ্চ পূর্ণশুচিৎৱেন ভগিনীরিৱ ৱিনযস্ৱ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ဝၖဒ္ဓါး သ္တြိယၑ္စ မာတၖနိဝ ယုဝတီၑ္စ ပူရ္ဏၑုစိတွေန ဘဂိနီရိဝ ဝိနယသွ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 vRddhAH striyazca mAtRniva yuvatIzca pUrNazucitvEna bhaginIriva vinayasva|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 વૃદ્ધાઃ સ્ત્રિયશ્ચ માતૃનિવ યુવતીશ્ચ પૂર્ણશુચિત્વેન ભગિનીરિવ વિનયસ્વ|

Ver Capítulo Copiar




1 तीमुथियुस 5:2
8 Referencias Cruzadas  

यः कश्चित् मम स्वर्गस्थस्य पितुरिष्टं कर्म्म कुरुते, सएव मम भ्राता भगिनी जननी च।


हे भ्रातरः, शेषे वदामि यद्यत् सत्यम् आदरणीयं न्याय्यं साधु प्रियं सुख्यातम् अन्येण येन केनचित् प्रकारेण वा गुणयुक्तं प्रशंसनीयं वा भवति तत्रैव मनांसि निधध्वं।


यत् किमपि पापरूपं भवति तस्माद् दूरं तिष्ठत।


अल्पवयष्कत्वात् केनाप्यवज्ञेयो न भव किन्त्वालापेनाचरणेन प्रेम्ना सदात्मत्वेन विश्वासेन शुचित्वेन च विश्वासिनाम् आदर्शो भव।


त्वं प्राचीनं न भर्त्सय किन्तु तं पितरमिव यूनश्च भ्रातृनिव


अपरं सत्यविधवाः सम्मन्यस्व।


यौवनावस्थाया अभिलाषास्त्वया परित्यज्यन्तां धर्म्मो विश्वासः प्रेम ये च शुचिमनोभिः प्रभुम् उद्दिश्य प्रार्थनां कुर्व्वते तैः सार्द्धम् ऐक्यभावश्चैतेषु त्वया यत्नो विधीयतां।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos