Biblia Todo Logo
La Biblia Online

- Anuncios -




1 तीमुथियुस 5:11 - सत्यवेदः। Sanskrit NT in Devanagari

11 किन्तु युवती र्विधवा न गृहाण यतः ख्रीष्टस्य वैपरीत्येन तासां दर्पे जाते ता विवाहम् इच्छन्ति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 কিন্তু যুৱতী ৰ্ৱিধৱা ন গৃহাণ যতঃ খ্ৰীষ্টস্য ৱৈপৰীত্যেন তাসাং দৰ্পে জাতে তা ৱিৱাহম্ ইচ্ছন্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 কিন্তু যুৱতী র্ৱিধৱা ন গৃহাণ যতঃ খ্রীষ্টস্য ৱৈপরীত্যেন তাসাং দর্পে জাতে তা ৱিৱাহম্ ইচ্ছন্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ကိန္တု ယုဝတီ ရွိဓဝါ န ဂၖဟာဏ ယတး ခြီၐ္ဋသျ ဝဲပရီတျေန တာသာံ ဒရ္ပေ ဇာတေ တာ ဝိဝါဟမ် ဣစ္ဆန္တိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 kintu yuvatI rvidhavA na gRhANa yataH khrISTasya vaiparItyEna tAsAM darpE jAtE tA vivAham icchanti|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 કિન્તુ યુવતી ર્વિધવા ન ગૃહાણ યતઃ ખ્રીષ્ટસ્ય વૈપરીત્યેન તાસાં દર્પે જાતે તા વિવાહમ્ ઇચ્છન્તિ|

Ver Capítulo Copiar




1 तीमुथियुस 5:11
13 Referencias Cruzadas  

भूतस्वरूपाणां शिक्षायां भ्रमकात्मनां वाक्येषु च मनांसि निवेश्य धर्म्माद् भ्रंशिष्यन्ते। तानि तु भक्ष्याणि विश्वासिनां स्वीकृतसत्यधर्म्माणाञ्च धन्यवादसहिताय भोगायेश्वरेण ससृजिरे।


तस्माच्च पूर्व्वधर्म्मं परित्यज्य दण्डनीया भवन्ति।


अतो ममेच्छेयं युवत्यो विधवा विवाहं कुर्व्वताम् अपत्यवत्यो भवन्तु गृहकर्म्म कुर्व्वताञ्चेत्थं विपक्षाय किमपि निन्दाद्वारं न ददतु।


विधवावर्गे यस्या गणना भवति तया षष्टिवत्सरेभ्यो न्यूनवयस्कया न भवितव्यं; अपरं पूर्व्वम् एकस्वामिका भूत्वा


यूयं पृथिव्यां सुखभोगं कामुकताञ्चारितवन्तः, महाभोजस्य दिन इव निजान्तःकरणानि परितर्पितवन्तश्च।


ये च जना भ्रान्त्याचारिगणात् कृच्छ्रेणोद्धृतास्तान् इमे ऽपरिमितदर्पकथा भाषमाणाः शारीरिकसुखाभिलाषैः कामक्रीडाभिश्च मोहयन्ति।


यतः सर्व्वजातीयास्तस्या व्यभिचारजातां कोपमदिरां पीतवन्तः पृथिव्या राजानश्च तया सह व्यभिचारं कृतवन्तः पृथिव्या वणिजश्च तस्याः सुखभोगबाहुल्याद् धनाढ्यतां गतवन्तः।


तया यात्मश्लाघा यश्च सुखभोगः कृतस्तयो र्द्विगुणौ यातनाशोकौ तस्यै दत्त, यतः सा स्वकीयान्तःकरणे वदति, राज्ञीवद् उपविष्टाहं नानाथा न च शोकवित्।


व्यभिचारस्तया सार्द्धं सुखभोगश्च यैः कृतः, ते सर्व्व एव राजानस्तद्दाहधूमदर्शनात्, प्ररोदिष्यन्ति वक्षांसि चाहनिष्यन्ति बाहुभिः।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos