Biblia Todo Logo
La Biblia Online

- Anuncios -




1 तीमुथियुस 4:4 - सत्यवेदः। Sanskrit NT in Devanagari

4 यत ईश्वरेण यद्यत् सृष्टं तत् सर्व्वम् उत्तमं यदि च धन्यवादेन भुज्यते तर्हि तस्य किमपि नाग्राह्यं भवति,

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যত ঈশ্ৱৰেণ যদ্যৎ সৃষ্টং তৎ সৰ্ৱ্ৱম্ উত্তমং যদি চ ধন্যৱাদেন ভুজ্যতে তৰ্হি তস্য কিমপি নাগ্ৰাহ্যং ভৱতি,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যত ঈশ্ৱরেণ যদ্যৎ সৃষ্টং তৎ সর্ৱ্ৱম্ উত্তমং যদি চ ধন্যৱাদেন ভুজ্যতে তর্হি তস্য কিমপি নাগ্রাহ্যং ভৱতি,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယတ ဤၑွရေဏ ယဒျတ် သၖၐ္ဋံ တတ် သရွွမ် ဥတ္တမံ ယဒိ စ ဓနျဝါဒေန ဘုဇျတေ တရှိ တသျ ကိမပိ နာဂြာဟျံ ဘဝတိ,

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yata IzvarENa yadyat sRSTaM tat sarvvam uttamaM yadi ca dhanyavAdEna bhujyatE tarhi tasya kimapi nAgrAhyaM bhavati,

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 યત ઈશ્વરેણ યદ્યત્ સૃષ્ટં તત્ સર્વ્વમ્ ઉત્તમં યદિ ચ ધન્યવાદેન ભુજ્યતે તર્હિ તસ્ય કિમપિ નાગ્રાહ્યં ભવતિ,

Ver Capítulo Copiar




1 तीमुथियुस 4:4
15 Referencias Cruzadas  

ततः पुनरपि तादृशी विहयसीया वाणी जाता यद् ईश्वरः शुचि कृतवान् तत् त्वं निषिद्धं न जानीहि।


अतएव तेभ्यः सर्व्वेभ्यः स्वेषु रक्षितेषु यूयं भद्रं कर्म्म करिष्यथ। युष्माकं मङ्गलं भूयात्।


भिन्नदेशीयानां विश्वासिलोकानां निकटे वयं पत्रं लिखित्वेत्थं स्थिरीकृतवन्तः, देवप्रसादभोजनं रक्तं गलपीडनमारितप्राणिभोजनं व्यभिचारश्चैतेभ्यः स्वरक्षणव्यतिरेकेण तेषामन्यविधिपालनं करणीयं न।


किमपि वस्तु स्वभावतो नाशुचि भवतीत्यहं जाने तथा प्रभुना यीशुख्रीष्टेनापि निश्चितं जाने, किन्तु यो जनो यद् द्रव्यम् अपवित्रं जानीते तस्य कृते तद् अपवित्रम् आस्ते।


भक्ष्यार्थम् ईश्वरस्य कर्म्मणो हानिं मा जनयत; सर्व्वं वस्तु पवित्रमिति सत्यं तथापि यो जनो यद् भुक्त्वा विघ्नं लभते तदर्थं तद् भद्रं नहि।


यो जनः किञ्चन दिनं विशेषं मन्यते स प्रभुभक्त्या तन् मन्यते, यश्च जनः किमपि दिनं विशेषं न मन्यते सोऽपि प्रभुभक्त्या तन्न मन्यते; अपरञ्च यः सर्व्वाणि भक्ष्यद्रव्याणि भुङ्क्ते स प्रभुभक्तया तानि भुङ्क्ते यतः स ईश्वरं धन्यं वक्ति, यश्च न भुङ्क्ते सोऽपि प्रभुभक्त्यैव न भुञ्जान ईश्वरं धन्यं ब्रूते।


मां प्रति सर्व्वं कर्म्माप्रतिषिद्धं किन्तु न सर्व्वं हितजनकं सर्व्वम् अप्रतिषिद्धं किन्तु न सर्व्वं निष्ठाजनकं।


आपणे यत् क्रय्यं तद् युष्माभिः संवेदस्यार्थं किमपि न पृष्ट्वा भुज्यतां


यतः पृथिवी तन्मध्यस्थञ्च सर्व्वं परमेश्वरस्य।


अनुग्रहपात्रेण मया धन्यवादं कृत्वा यद् भुज्यते तत्कारणाद् अहं कुतो निन्दिष्ये?


भूतस्वरूपाणां शिक्षायां भ्रमकात्मनां वाक्येषु च मनांसि निवेश्य धर्म्माद् भ्रंशिष्यन्ते। तानि तु भक्ष्याणि विश्वासिनां स्वीकृतसत्यधर्म्माणाञ्च धन्यवादसहिताय भोगायेश्वरेण ससृजिरे।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos