Biblia Todo Logo
La Biblia Online

- Anuncios -




1 तीमुथियुस 4:15 - सत्यवेदः। Sanskrit NT in Devanagari

15 एतेषु मनो निवेशय, एतेषु वर्त्तस्व, इत्थञ्च सर्व्वविषये तव गुणवृद्धिः प्रकाशतां।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 এতেষু মনো নিৱেশয, এতেষু ৱৰ্ত্তস্ৱ, ইত্থঞ্চ সৰ্ৱ্ৱৱিষযে তৱ গুণৱৃদ্ধিঃ প্ৰকাশতাং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 এতেষু মনো নিৱেশয, এতেষু ৱর্ত্তস্ৱ, ইত্থঞ্চ সর্ৱ্ৱৱিষযে তৱ গুণৱৃদ্ধিঃ প্রকাশতাং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ဧတေၐု မနော နိဝေၑယ, ဧတေၐု ဝရ္တ္တသွ, ဣတ္ထဉ္စ သရွွဝိၐယေ တဝ ဂုဏဝၖဒ္ဓိး ပြကာၑတာံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 EtESu manO nivEzaya, EtESu varttasva, itthanjca sarvvaviSayE tava guNavRddhiH prakAzatAM|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 એતેષુ મનો નિવેશય, એતેષુ વર્ત્તસ્વ, ઇત્થઞ્ચ સર્વ્વવિષયે તવ ગુણવૃદ્ધિઃ પ્રકાશતાં|

Ver Capítulo Copiar




1 तीमुथियुस 4:15
26 Referencias Cruzadas  

येन मानवा युष्माकं सत्कर्म्माणि विलोक्य युष्माकं स्वर्गस्थं पितरं धन्यं वदन्ति, तेषां समक्षं युष्माकं दीप्तिस्तादृक् प्रकाशताम्।


किन्तु वयं प्रार्थनायां कथाप्रचारकर्म्मणि च नित्यप्रवृत्ताः स्थास्यामः।


हे भ्रातरः, अहं युष्मान् इदम् अभियाचे स्तिफानस्य परिजना आखायादेशस्य प्रथमजातफलस्वरूपाः, पवित्रलोकानां परिचर्य्यायै च त आत्मनो न्यवेदयन् इति युष्माभि र्ज्ञायते।


प्रभु र्यीशु र्येनोत्थापितः स यीशुनास्मानप्युत्थापयिष्यति युष्माभिः सार्द्धं स्वसमीप उपस्थापयिष्यति च, वयम् एतत् जानीमः।


वयं यादृक् प्रत्यै़क्षामहि तादृग् अकृत्वा तेऽग्रे प्रभवे ततः परम् ईश्वरस्येच्छयास्मभ्यमपि स्वान् न्यवेदयन्।


प्राचीनगणहस्तार्पणसहितेन भविष्यद्वाक्येन यद्दानं तुभ्यं विश्राणितं तवान्तःस्थे तस्मिन् दाने शिथिलमना मा भव।


स्वस्मिन् उपदेशे च सावधानो भूत्वावतिष्ठस्व तत् कृत्वा त्वयात्मपरित्राणं श्रोतृणाञ्च परित्राणं साधयिष्यते।


एतानि वाक्यानि यदि त्वं भ्रातृन् ज्ञापयेस्तर्हि यीशुख्रीष्टस्योत्तम्ः परिचारको भविष्यसि यो विश्वासो हितोपदेशश्च त्वया गृहीतस्तदीयवाक्यैराप्यायिष्यसे च।


यतः स यथास्मान् सर्व्वस्माद् अधर्म्मात् मोचयित्वा निजाधिकारस्वरूपं सत्कर्म्मसूत्सुकम् एकं प्रजावर्गं पावयेत् तदर्थम् अस्माकं कृते आत्मदानं कृतवान्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos