Biblia Todo Logo
La Biblia Online

- Anuncios -




1 तीमुथियुस 1:11 - सत्यवेदः। Sanskrit NT in Devanagari

11 तथा सच्चिदानन्देश्वरस्य यो विभवयुक्तः सुसंवादो मयि समर्पितस्तदनुयायिहितोपदेशस्य विपरीतं यत् किञ्चिद् भवति तद्विरुद्धा सा व्यवस्थेति तद्ग्राहिणा ज्ञातव्यं।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 তথা সচ্চিদানন্দেশ্ৱৰস্য যো ৱিভৱযুক্তঃ সুসংৱাদো মযি সমৰ্পিতস্তদনুযাযিহিতোপদেশস্য ৱিপৰীতং যৎ কিঞ্চিদ্ ভৱতি তদ্ৱিৰুদ্ধা সা ৱ্যৱস্থেতি তদ্গ্ৰাহিণা জ্ঞাতৱ্যং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 তথা সচ্চিদানন্দেশ্ৱরস্য যো ৱিভৱযুক্তঃ সুসংৱাদো মযি সমর্পিতস্তদনুযাযিহিতোপদেশস্য ৱিপরীতং যৎ কিঞ্চিদ্ ভৱতি তদ্ৱিরুদ্ধা সা ৱ্যৱস্থেতি তদ্গ্রাহিণা জ্ঞাতৱ্যং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တထာ သစ္စိဒါနန္ဒေၑွရသျ ယော ဝိဘဝယုက္တး သုသံဝါဒေါ မယိ သမရ္ပိတသ္တဒနုယာယိဟိတောပဒေၑသျ ဝိပရီတံ ယတ် ကိဉ္စိဒ် ဘဝတိ တဒွိရုဒ္ဓါ သာ ဝျဝသ္ထေတိ တဒ္ဂြာဟိဏာ ဇ္ဉာတဝျံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tathA saccidAnandEzvarasya yO vibhavayuktaH susaMvAdO mayi samarpitastadanuyAyihitOpadEzasya viparItaM yat kinjcid bhavati tadviruddhA sA vyavasthEti tadgrAhiNA jnjAtavyaM|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 તથા સચ્ચિદાનન્દેશ્વરસ્ય યો વિભવયુક્તઃ સુસંવાદો મયિ સમર્પિતસ્તદનુયાયિહિતોપદેશસ્ય વિપરીતં યત્ કિઞ્ચિદ્ ભવતિ તદ્વિરુદ્ધા સા વ્યવસ્થેતિ તદ્ગ્રાહિણા જ્ઞાતવ્યં|

Ver Capítulo Copiar




1 तीमुथियुस 1:11
25 Referencias Cruzadas  

सर्व्वोर्द्व्वस्थैरीश्वरस्य महिमा सम्प्रकाश्यतां। शान्तिर्भूयात् पृथिव्यास्तु सन्तोषश्च नरान् प्रति॥


यस्मिन् दिने मया प्रकाशितस्य सुसंवादस्यानुसाराद् ईश्वरो यीशुख्रीष्टेन मानुषाणाम् अन्तःकरणानां गूढाभिप्रायान् धृत्वा विचारयिष्यति तस्मिन् विचारदिने तत् प्रकाशिष्यते।


इच्छुकेन तत् कुर्व्वता मया फलं लप्स्यते किन्त्वनिच्छुकेऽपि मयि तत्कर्म्मणो भारोऽर्पितोऽस्ति।


यत ईश्वरस्य प्रतिमूर्त्ति र्यः ख्रीष्टस्तस्य तेजसः सुसंवादस्य प्रभा यत् तान् न दीपयेत् तदर्थम् इह लोकस्य देवोऽविश्वासिनां ज्ञाननयनम् अन्धीकृतवान् एतस्योदाहरणं ते भवन्ति।


य ईश्वरो मध्येतिमिरं प्रभां दीपनायादिशत् स यीशुख्रीष्टस्यास्य ईश्वरीयतेजसो ज्ञानप्रभाया उदयार्थम् अस्माकम् अन्तःकरणेषु दीपितवान्।


किन्तु छिन्नत्वचां मध्ये सुसंवादप्रचारणस्य भारः पितरि यथा समर्पितस्तथैवाच्छिन्नत्वचां मध्ये सुसंवादप्रचारणस्य भारो मयि समर्पित इति तै र्बुबुधे।


तदर्थं यः स्वकीयेच्छायाः मन्त्रणातः सर्व्वाणि साधयति तस्य मनोरथाद् वयं ख्रीष्टेन पूर्व्वं निरूपिताः सन्तोऽधिकारिणो जाताः।


तस्माद् अनुग्रहात् स येन प्रियतमेन पुत्रेणास्मान् अनुगृहीतवान्,


इत्थं स ख्रीष्टेन यीशुनास्मान् प्रति स्वहितैषितया भावियुगेषु स्वकीयानुग्रहस्यानुपमं निधिं प्रकाशयितुम् इच्छति।


यत ईश्वरस्य नानारूपं ज्ञानं यत् साम्प्रतं समित्या स्वर्गे प्राधान्यपराक्रमयुक्तानां दूतानां निकटे प्रकाश्यते तदर्थं स यीशुना ख्रीष्टेन सर्व्वाणि सृष्टवान्।


यत ईश्वरस्य मन्त्रणया युष्मदर्थम् ईश्वरीयवाक्यस्य प्रचारस्य भारो मयि समपितस्तस्माद् अहं तस्याः समितेः परिचारकोऽभवं।


किन्त्वीश्वरेणास्मान् परीक्ष्य विश्वसनीयान् मत्त्वा च यद्वत् सुसंवादोऽस्मासु समार्प्यत तद्वद् वयं मानवेभ्यो न रुरोचिषमाणाः किन्त्वस्मदन्तःकरणानां परीक्षकायेश्वराय रुरोचिषमाणा भाषामहे।


तद्घोषयिता दूतो विश्वासे सत्यधर्म्मे च भिन्नजातीयानाम् उपदेशकश्चाहं न्ययूज्ये, एतदहं ख्रीष्टस्य नाम्ना यथातथ्यं वदामि नानृतं कथयामि।


स ईश्वरः सच्चिदानन्दः, अद्वितीयसम्राट्, राज्ञां राजा, प्रभूनां प्रभुः,


हे तीमथिय, त्वम् उपनिधिं गोपय काल्पनिकविद्याया अपवित्रं प्रलापं विरोधोक्तिञ्च त्यज च,


तस्य घोषयिता दूतश्चान्यजातीयानां शिक्षकश्चाहं नियुक्तोऽस्मि।


अपरम् अस्मदन्तर्वासिना पवित्रेणात्मना तामुत्तमाम् उपनिधिं गोपय।


अपरं बहुभिः साक्षिभिः प्रमाणीकृतां यां शिक्षां श्रुतवानसि तां विश्वास्येषु परस्मै शिक्षादाने निपुणेषु च लोकेषु समर्पय।


निष्कपट ईश्वर आदिकालात् पूर्व्वं तत् जीवनं प्रतिज्ञातवान् स्वनिरूपितसमये च घोषणया तत् प्रकाशितवान्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos