Biblia Todo Logo
La Biblia Online

- Anuncios -




1 थिस्सलुनीकियों 5:2 - सत्यवेदः। Sanskrit NT in Devanagari

2 यतो रात्रौ यादृक् तस्करस्तादृक् प्रभो र्दिनम् उपस्थास्यतीति यूयं स्वयमेव सम्यग् जानीथ।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 যতো ৰাত্ৰৌ যাদৃক্ তস্কৰস্তাদৃক্ প্ৰভো ৰ্দিনম্ উপস্থাস্যতীতি যূযং স্ৱযমেৱ সম্যগ্ জানীথ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 যতো রাত্রৌ যাদৃক্ তস্করস্তাদৃক্ প্রভো র্দিনম্ উপস্থাস্যতীতি যূযং স্ৱযমেৱ সম্যগ্ জানীথ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ယတော ရာတြော် ယာဒၖက် တသ္ကရသ္တာဒၖက် ပြဘော ရ္ဒိနမ် ဥပသ္ထာသျတီတိ ယူယံ သွယမေဝ သမျဂ် ဇာနီထ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 yatO rAtrau yAdRk taskarastAdRk prabhO rdinam upasthAsyatIti yUyaM svayamEva samyag jAnItha|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 યતો રાત્રૌ યાદૃક્ તસ્કરસ્તાદૃક્ પ્રભો ર્દિનમ્ ઉપસ્થાસ્યતીતિ યૂયં સ્વયમેવ સમ્યગ્ જાનીથ|

Ver Capítulo Copiar




1 थिस्सलुनीकियों 5:2
13 Referencias Cruzadas  

अतो जाग्रतः सन्तस्तिष्ठत, मनुजसुतः कस्मिन् दिने कस्मिन् दण्डे वागमिष्यति, तद् युष्माभि र्न ज्ञायते।


अतएव विषमाशनेन पानेन च सांमारिकचिन्ताभिश्च युष्माकं चित्तेषु मत्तेषु तद्दिनम् अकस्माद् युष्मान् प्रति यथा नोपतिष्ठति तदर्थं स्वेषु सावधानास्तिष्ठत।


अपरम् अस्माकं प्रभो र्यीशुख्रीष्टस्य दिवसे यूयं यन्निर्द्दोषा भवेत तदर्थं सएव यावदन्तं युष्मान् सुस्थिरान् करिष्यति।


किन्तु हे भ्रातरः, यूयम् अन्धकारेणावृता न भवथ तस्मात् तद्दिनं तस्कर इव युष्मान् न प्राप्स्यति।


प्रभेस्तद् दिनं प्रायेणोपस्थितम् इति यदि कश्चिद् आत्मना वाचा वा पत्रेण वास्माकम् आदेशं कल्पयन् युष्मान् गदति तर्हि यूयं तेन चञ्चलमनस उद्विग्नाश्च न भवत।


किन्तु क्षपायां चौर इव प्रभो र्दिनम् आगमिष्यति तस्मिन् महाशब्देन गगनमण्डलं लोप्स्यते मूलवस्तूनि च तापेन गलिष्यन्ते पृथिवी तन्मध्यस्थितानि कर्म्माणि च धक्ष्यन्ते।


अपरम् इब्रिभाषया हर्म्मगिद्दोनामकस्थने ते सङ्गृहीताः।


अतः कीदृशीं शिक्षां लब्धवान् श्रुतवाश्चासि तत् स्मरन् तां पालय स्वमनः परिवर्त्तय च। चेत् प्रबुद्धो न भवेस्तर्ह्यहं स्तेन इव तव समीपम् उपस्थास्यामि किञ्च कस्मिन् दण्डे उपस्थास्यामि तन्न ज्ञास्यसि।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos