Biblia Todo Logo
La Biblia Online

- Anuncios -




1 थिस्सलुनीकियों 5:18 - सत्यवेदः। Sanskrit NT in Devanagari

18 सर्व्वविषये कृतज्ञतां स्वीकुरुध्वं यत एतदेव ख्रीष्टयीशुना युष्मान् प्रति प्रकाशितम् ईश्वराभिमतं।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 সৰ্ৱ্ৱৱিষযে কৃতজ্ঞতাং স্ৱীকুৰুধ্ৱং যত এতদেৱ খ্ৰীষ্টযীশুনা যুষ্মান্ প্ৰতি প্ৰকাশিতম্ ঈশ্ৱৰাভিমতং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 সর্ৱ্ৱৱিষযে কৃতজ্ঞতাং স্ৱীকুরুধ্ৱং যত এতদেৱ খ্রীষ্টযীশুনা যুষ্মান্ প্রতি প্রকাশিতম্ ঈশ্ৱরাভিমতং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 သရွွဝိၐယေ ကၖတဇ္ဉတာံ သွီကုရုဓွံ ယတ ဧတဒေဝ ခြီၐ္ဋယီၑုနာ ယုၐ္မာန် ပြတိ ပြကာၑိတမ် ဤၑွရာဘိမတံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 sarvvaviSayE kRtajnjatAM svIkurudhvaM yata EtadEva khrISTayIzunA yuSmAn prati prakAzitam IzvarAbhimataM|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 સર્વ્વવિષયે કૃતજ્ઞતાં સ્વીકુરુધ્વં યત એતદેવ ખ્રીષ્ટયીશુના યુષ્માન્ પ્રતિ પ્રકાશિતમ્ ઈશ્વરાભિમતં|

Ver Capítulo Copiar




1 थिस्सलुनीकियों 5:18
11 Referencias Cruzadas  

सर्व्वदा सर्व्वविषयेऽस्मत्प्रभो यीशोः ख्रीष्टस्य नाम्ना तातम् ईश्वरं धन्यं वदत।


यूयं किमपि न चिन्तयत किन्तु धन्यवादयुक्ताभ्यां प्रार्थनायाञ्चाभ्यां सर्व्वविषये स्वप्रार्थनीयम् ईश्वराय निवेदयत।


वाचा कर्म्मणा वा यद् यत् कुरुत तत् सर्व्वं प्रभो र्यीशो र्नाम्ना कुरुत तेन पितरम् ईश्वरं धन्यं वदत च।


ईश्वरस्यायम् अभिलाषो यद् युष्माकं पवित्रता भवेत्, यूयं व्यभिचाराद् दूरे तिष्ठत।


अतएव यीशुनास्माभि र्नित्यं प्रशंसारूपो बलिरर्थतस्तस्य नामाङ्गीकुर्व्वताम् ओष्ठाधराणां फलम् ईश्वराय दातव्यं।


इत्थं निर्ब्बोधमानुषाणाम् अज्ञानत्वं यत् सदाचारिभि र्युष्माभि र्निरुत्तरीक्रियते तद् ईश्वरस्याभिमतं।


इतिभावेन यूयमपि सुसज्जीभूय देहवासस्यावशिष्टं समयं पुनर्मानवानाम् इच्छासाधनार्थं नहि किन्त्वीश्वरस्येच्छासाधनार्थं यापयत।


संसारस्तदीयाभिलाषश्च व्यत्येति किन्तु य ईश्वरस्येष्टं करोति सो ऽनन्तकालं यावत् तिष्ठति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos