Biblia Todo Logo
La Biblia Online

- Anuncios -




1 थिस्सलुनीकियों 5:14 - सत्यवेदः। Sanskrit NT in Devanagari

14 हे भ्रातरः, युष्मान् विनयामहे यूयम् अविहिताचारिणो लोकान् भर्त्सयध्वं, क्षुद्रमनसः सान्त्वयत, दुर्ब्बलान् उपकुरुत, सर्व्वान् प्रति सहिष्णवो भवत च।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 হে ভ্ৰাতৰঃ, যুষ্মান্ ৱিনযামহে যূযম্ অৱিহিতাচাৰিণো লোকান্ ভৰ্ত্সযধ্ৱং, ক্ষুদ্ৰমনসঃ সান্ত্ৱযত, দুৰ্ব্বলান্ উপকুৰুত, সৰ্ৱ্ৱান্ প্ৰতি সহিষ্ণৱো ভৱত চ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 হে ভ্রাতরঃ, যুষ্মান্ ৱিনযামহে যূযম্ অৱিহিতাচারিণো লোকান্ ভর্ত্সযধ্ৱং, ক্ষুদ্রমনসঃ সান্ত্ৱযত, দুর্ব্বলান্ উপকুরুত, সর্ৱ্ৱান্ প্রতি সহিষ্ণৱো ভৱত চ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ဟေ ဘြာတရး, ယုၐ္မာန် ဝိနယာမဟေ ယူယမ် အဝိဟိတာစာရိဏော လောကာန် ဘရ္တ္သယဓွံ, က္ၐုဒြမနသး သာန္တွယတ, ဒုရ္ဗ္ဗလာန် ဥပကုရုတ, သရွွာန် ပြတိ သဟိၐ္ဏဝေါ ဘဝတ စ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 hE bhrAtaraH, yuSmAn vinayAmahE yUyam avihitAcAriNO lOkAn bhartsayadhvaM, kSudramanasaH sAntvayata, durbbalAn upakuruta, sarvvAn prati sahiSNavO bhavata ca|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 હે ભ્રાતરઃ, યુષ્માન્ વિનયામહે યૂયમ્ અવિહિતાચારિણો લોકાન્ ભર્ત્સયધ્વં, ક્ષુદ્રમનસઃ સાન્ત્વયત, દુર્બ્બલાન્ ઉપકુરુત, સર્વ્વાન્ પ્રતિ સહિષ્ણવો ભવત ચ|

Ver Capítulo Copiar




1 थिस्सलुनीकियों 5:14
40 Referencias Cruzadas  

प्रत्याशाञ्च करिष्यन्ति तन्नाम्नि भिन्नदेशजाः।


किन्तु तव विश्वासस्य लोपो यथा न भवति एतत् त्वदर्थं प्रार्थितं मया, त्वन्मनसि परिवर्त्तिते च भ्रातृणां मनांसि स्थिरीकुरु।


अहं सर्व्वेषां लोकानां रक्तपातदोषाद् यन्निर्दोष आसे तस्याद्य युष्मान् साक्षिणः करोमि।


इति हेतो र्यूयं सचैतन्याः सन्तस्तिष्टत, अहञ्च साश्रुपातः सन् वत्सरत्रयं यावद् दिवानिशं प्रतिजनं बोधयितुं न न्यवर्त्ते तदपि स्मरत।


अनेन प्रकारेण ग्रहणद् दानं भद्रमिति यद्वाक्यं प्रभु र्यीशुः कथितवान् तत् स्मर्त्तुं दरिद्रलोकानामुपकारार्थं श्रमं कर्त्तुञ्च युष्माकम् उचितम् एतत्सर्व्वं युष्मानहम् उपदिष्टवान्।


हे भ्रातर ईश्वरस्य कृपयाहं युष्मान् विनये यूयं स्वं स्वं शरीरं सजीवं पवित्रं ग्राह्यं बलिम् ईश्वरमुद्दिश्य समुत्सृजत, एषा सेवा युष्माकं योग्या।


यो जनोऽदृढविश्वासस्तं युष्माकं सङ्गिनं कुरुत किन्तु सन्देहविचारार्थं नहि।


युष्मान् त्रपयितुमहमेतानि लिखामीति नहि किन्तु प्रियात्मजानिव युष्मान् प्रबोधयामि।


अधिकन्तु ज्ञानं सर्व्वेषां नास्ति यतः केचिदद्यापि देवतां सम्मन्य देवप्रसादमिव तद् भक्ष्यं भुञ्जते तेन दुर्ब्बलतया तेषां स्वान्तानि मलीमसानि भवन्ति।


किञ्च प्रेमानन्दः शान्तिश्चिरसहिष्णुता हितैषिता भद्रत्वं विश्वास्यता तितिक्षा


सर्व्वथा नम्रतां मृदुतां तितिक्षां परस्परं प्रम्ना सहिष्णुताञ्चाचरत।


यूयं परस्परं हितैषिणः कोमलान्तःकरणाश्च भवत। अपरम् ईश्वरः ख्रीष्टेन यद्वद् युष्माकं दोषान् क्षमितवान् तद्वद् यूयमपि परस्परं क्षमध्वं।


तस्माद् वयं तमेव घोषयन्तो यद् एकैकं मानवं सिद्धीभूतं ख्रीष्टे स्थापयेम तदर्थमेकैकं मानवं प्रबोधयामः पूर्णज्ञानेन चैकैकं मानवं उपदिशामः।


किन्तु तं न शत्रुं मन्यमाना भ्रातरमिव चेतयत।


न मद्यपेन न प्रहारकेण किन्तु मृदुभावेन निर्व्विवादेन निर्लोभेन


हे ईश्वरस्य लोक त्वम् एतेभ्यः पलाय्य धर्म्म ईश्वरभक्ति र्विश्वासः प्रेम सहिष्णुता क्षान्तिश्चैतान्याचर।


त्वं वाक्यं घोषय कालेऽकाले चोत्सुको भव पूर्णया सहिष्णुतया शिक्षया च लोकान् प्रबोधय भर्त्सय विनयस्व च।


यतस्ते बहवो ऽवाध्या अनर्थकवाक्यवादिनः प्रवञ्चकाश्च सन्ति विशेषतश्छिन्नत्वचां मध्ये केचित् तादृशा लोकाः सन्ति।


तस्माद् यो नरो ऽनिन्दित एकस्या योषितः स्वामी विश्वासिनाम् अपचयस्यावाध्यत्वस्य वा दोषेणालिप्तानाञ्च सन्तानानां जनको भवति स एव योग्यः।


अतएव यूयं शिथिलान् हस्तान् दुर्ब्बलानि जानूनि च सबलानि कुरुध्वं।


बन्दिनः सहबन्दिभिरिव दुःखिनश्च देहवासिभिरिव युष्माभिः स्मर्य्यन्तां।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos