Biblia Todo Logo
La Biblia Online

- Anuncios -




1 थिस्सलुनीकियों 4:2 - सत्यवेदः। Sanskrit NT in Devanagari

2 यतो वयं प्रभुयीशुना कीदृशीराज्ञा युष्मासु समर्पितवन्तस्तद् यूयं जानीथ।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 যতো ৱযং প্ৰভুযীশুনা কীদৃশীৰাজ্ঞা যুষ্মাসু সমৰ্পিতৱন্তস্তদ্ যূযং জানীথ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 যতো ৱযং প্রভুযীশুনা কীদৃশীরাজ্ঞা যুষ্মাসু সমর্পিতৱন্তস্তদ্ যূযং জানীথ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ယတော ဝယံ ပြဘုယီၑုနာ ကီဒၖၑီရာဇ္ဉာ ယုၐ္မာသု သမရ္ပိတဝန္တသ္တဒ် ယူယံ ဇာနီထ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 yatO vayaM prabhuyIzunA kIdRzIrAjnjA yuSmAsu samarpitavantastad yUyaM jAnItha|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 યતો વયં પ્રભુયીશુના કીદૃશીરાજ્ઞા યુષ્માસુ સમર્પિતવન્તસ્તદ્ યૂયં જાનીથ|

Ver Capítulo Copiar




1 थिस्सलुनीकियों 4:2
7 Referencias Cruzadas  

पश्यत, जगदन्तं यावत् सदाहं युष्माभिः साकं तिष्ठामि। इति।


ये चालब्धव्यवस्थास्तान् यत् प्रतिपद्ये तदर्थम् ईश्वरस्य साक्षाद् अलब्धव्यवस्थो न भूत्वा ख्रीष्टेन लब्धव्यवस्थो योऽहं सोऽहम् अलब्धव्यवस्थानां कृतेऽलब्धव्यवस्थ इवाभवं।


हे भ्रातरः, युष्माभिः कीदृग् आचरितव्यं ईश्वराय रोचितव्यञ्च तदध्यस्मत्तो या शिक्षा लब्धा तदनुसारात् पुनरतिशयं यत्नः क्रियतामिति वयं प्रभुयीशुना युष्मान् विनीयादिशामः।


ईश्वरस्यायम् अभिलाषो यद् युष्माकं पवित्रता भवेत्, यूयं व्यभिचाराद् दूरे तिष्ठत।


यतो येन कार्य्यं न क्रियते तेनाहारोऽपि न क्रियतामिति वयं युष्मत्समीप उपस्थितिकालेऽपि युष्मान् आदिशाम।


हे भ्रातरः, अस्मत्प्रभो र्यीशुख्रीष्टस्य नाम्ना वयं युष्मान् इदम् आदिशामः, अस्मत्तो युष्माभि र्या शिक्षलम्भि तां विहाय कश्चिद् भ्राता यद्यविहिताचारं करोति तर्हि यूयं तस्मात् पृथग् भवत।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos