Biblia Todo Logo
La Biblia Online

- Anuncios -




1 थिस्सलुनीकियों 4:17 - सत्यवेदः। Sanskrit NT in Devanagari

17 अपरम् अस्माकं मध्ये ये जीवन्तोऽवशेक्ष्यन्ते त आकाशे प्रभोः साक्षात्करणार्थं तैः सार्द्धं मेघवाहनेन हरिष्यन्ते; इत्थञ्च वयं सर्व्वदा प्रभुना सार्द्धं स्थास्यामः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 অপৰম্ অস্মাকং মধ্যে যে জীৱন্তোঽৱশেক্ষ্যন্তে ত আকাশে প্ৰভোঃ সাক্ষাৎকৰণাৰ্থং তৈঃ সাৰ্দ্ধং মেঘৱাহনেন হৰিষ্যন্তে; ইত্থঞ্চ ৱযং সৰ্ৱ্ৱদা প্ৰভুনা সাৰ্দ্ধং স্থাস্যামঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 অপরম্ অস্মাকং মধ্যে যে জীৱন্তোঽৱশেক্ষ্যন্তে ত আকাশে প্রভোঃ সাক্ষাৎকরণার্থং তৈঃ সার্দ্ধং মেঘৱাহনেন হরিষ্যন্তে; ইত্থঞ্চ ৱযং সর্ৱ্ৱদা প্রভুনা সার্দ্ধং স্থাস্যামঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 အပရမ် အသ္မာကံ မဓျေ ယေ ဇီဝန္တော'ဝၑေက္ၐျန္တေ တ အာကာၑေ ပြဘေား သာက္ၐာတ္ကရဏာရ္ထံ တဲး သာရ္ဒ္ဓံ မေဃဝါဟနေန ဟရိၐျန္တေ; ဣတ္ထဉ္စ ဝယံ သရွွဒါ ပြဘုနာ သာရ္ဒ္ဓံ သ္ထာသျာမး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 aparam asmAkaM madhyE yE jIvantO'vazEkSyantE ta AkAzE prabhOH sAkSAtkaraNArthaM taiH sArddhaM mEghavAhanEna hariSyantE; itthanjca vayaM sarvvadA prabhunA sArddhaM sthAsyAmaH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 અપરમ્ અસ્માકં મધ્યે યે જીવન્તોઽવશેક્ષ્યન્તે ત આકાશે પ્રભોઃ સાક્ષાત્કરણાર્થં તૈઃ સાર્દ્ધં મેઘવાહનેન હરિષ્યન્તે; ઇત્થઞ્ચ વયં સર્વ્વદા પ્રભુના સાર્દ્ધં સ્થાસ્યામઃ|

Ver Capítulo Copiar




1 थिस्सलुनीकियों 4:17
33 Referencias Cruzadas  

यीशुः प्रत्यवदत्, त्वं सत्यमुक्तवान्; अहं युष्मान् तथ्यं वदामि, इतःपरं मनुजसुतं सर्व्वशक्तिमतो दक्षिणपार्श्वे स्थातुं गगणस्थं जलधरानारुह्यायान्तं वीक्षध्वे।


तदा यीशुस्तं प्रोवाच भवाम्यहम् यूयञ्च सर्व्वशक्तिमतो दक्षीणपार्श्वे समुपविशन्तं मेघ मारुह्य समायान्तञ्च मनुष्यपुत्रं सन्द्रक्ष्यथ।


कश्चिद् यदि मम सेवको भवितुं वाञ्छति तर्हि स मम पश्चाद्गामी भवतु, तस्माद् अहं यत्र तिष्ठामि मम सेवकेापि तत्र स्थास्यति; यो जनो मां सेवते मम पितापि तं सम्मंस्यते।


यदि गत्वाहं युष्मन्निमित्तं स्थानं सज्जयामि तर्हि पनरागत्य युष्मान् स्वसमीपं नेष्यामि, ततो यत्राहं तिष्ठामि तत्र यूयमपि स्थास्यथ।


हे पित र्जगतो निर्म्माणात् पूर्व्वं मयि स्नेहं कृत्वा यं महिमानं दत्तवान् मम तं महिमानं यथा ते पश्यन्ति तदर्थं याल्लोकान् मह्यं दत्तवान् अहं यत्र तिष्ठामि तेपि यथा तत्र तिष्ठन्ति ममैषा वाञ्छा।


इति वाक्यमुक्त्वा स तेषां समक्षं स्वर्गं नीतोऽभवत्, ततो मेघमारुह्य तेषां दृष्टेरगोचरोऽभवत्।


तत्पश्चात् जलमध्याद् उत्थितयोः सतोः परमेश्वरस्यात्मा फिलिपं हृत्वा नीतवान्, तस्मात् क्लीबः पुनस्तं न दृष्टवान् तथापि हृष्टचित्तः सन् स्वमार्गेण गतवान्।


सर्व्वैरस्माभि र्महानिद्रा न गमिष्यते किन्त्वन्तिमदिने तूर्य्यां वादितायाम् एकस्मिन् विपले निमिषैकमध्ये सर्व्वै रूपान्तरं गमिष्यते, यतस्तूरी वादिष्यते, मृतलोकाश्चाक्षयीभूता उत्थास्यन्ति वयञ्च रूपान्तरं गमिष्यामः।


अपरञ्च शरीराद् दूरे प्रवस्तुं प्रभोः सन्निधौ निवस्तुञ्चाकाङ्क्ष्यमाणा उत्सुका भवामः।


द्वाभ्याम् अहं सम्पीड्ये, देहवासत्यजनाय ख्रीष्टेन सहवासाय च ममाभिलाषो भवति यतस्तत् सर्व्वोत्तमं।


अपरमस्माकं प्रभु र्यीशुख्रीष्टः स्वकीयैः सर्व्वैः पवित्रलोकैः सार्द्धं यदागमिष्यति तदा यूयं यथास्माकं तातस्येश्वरस्य सम्मुखे पवित्रतया निर्दोषा भविष्यथ तथा युष्माकं मनांसि स्थिरीक्रियन्तां।


यतोऽहं प्रभो र्वाक्येन युष्मान् इदं ज्ञापयामि; अस्माकं मध्ये ये जनाः प्रभोरागमनं यावत् जीवन्तोऽवशेक्ष्यन्ते ते महानिद्रितानाम् अग्रगामिनोन न भविष्यन्ति;


अतो यूयम् एताभिः कथाभिः परस्परं सान्त्वयत।


जाग्रतो निद्रागता वा वयं यत् तेन प्रभुना सह जीवामस्तदर्थं सोऽस्माकं कृते प्राणान् त्यक्तवान्।


तथापि वयं तस्य प्रतिज्ञानुसारेण धर्म्मस्य वासस्थानं नूतनम् आकाशमण्डलं नूतनं भूमण्डलञ्च प्रतीक्षामहे।


पश्यत स मेघैरागच्छति तेनैकैकस्य चक्षुस्तं द्रक्ष्यति ये च तं विद्धवन्तस्ते ऽपि तं विलोकिष्यन्ते तस्य कृते पृथिवीस्थाः सर्व्वे वंशा विलपिष्यन्ति। सत्यम् आमेन्।


ततः परं तौ स्वर्गाद् उच्चैरिदं कथयन्तं रवम् अशृणुतां युवां स्थानम् एतद् आरोहतां ततस्तयोः शत्रुषु निरीक्षमाणेषु तौ मेघेन स्वर्गम् आरूढवन्तौ।


सा तु पुंसन्तानं प्रसूता स एव लौहमयराजदण्डेन सर्व्वजातीश्चारयिष्यति, किञ्च तस्याः सन्तान ईश्वरस्य समीपं तदीयसिंहासनस्य च सन्निधिम् उद्धृतः।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos