Biblia Todo Logo
La Biblia Online

- Anuncios -




1 थिस्सलुनीकियों 4:15 - सत्यवेदः। Sanskrit NT in Devanagari

15 यतोऽहं प्रभो र्वाक्येन युष्मान् इदं ज्ञापयामि; अस्माकं मध्ये ये जनाः प्रभोरागमनं यावत् जीवन्तोऽवशेक्ष्यन्ते ते महानिद्रितानाम् अग्रगामिनोन न भविष्यन्ति;

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 যতোঽহং প্ৰভো ৰ্ৱাক্যেন যুষ্মান্ ইদং জ্ঞাপযামি; অস্মাকং মধ্যে যে জনাঃ প্ৰভোৰাগমনং যাৱৎ জীৱন্তোঽৱশেক্ষ্যন্তে তে মহানিদ্ৰিতানাম্ অগ্ৰগামিনোন ন ভৱিষ্যন্তি;

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 যতোঽহং প্রভো র্ৱাক্যেন যুষ্মান্ ইদং জ্ঞাপযামি; অস্মাকং মধ্যে যে জনাঃ প্রভোরাগমনং যাৱৎ জীৱন্তোঽৱশেক্ষ্যন্তে তে মহানিদ্রিতানাম্ অগ্রগামিনোন ন ভৱিষ্যন্তি;

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ယတော'ဟံ ပြဘော ရွာကျေန ယုၐ္မာန် ဣဒံ ဇ္ဉာပယာမိ; အသ္မာကံ မဓျေ ယေ ဇနား ပြဘောရာဂမနံ ယာဝတ် ဇီဝန္တော'ဝၑေက္ၐျန္တေ တေ မဟာနိဒြိတာနာမ် အဂြဂါမိနောန န ဘဝိၐျန္တိ;

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 yatO'haM prabhO rvAkyEna yuSmAn idaM jnjApayAmi; asmAkaM madhyE yE janAH prabhOrAgamanaM yAvat jIvantO'vazEkSyantE tE mahAnidritAnAm agragAminOna na bhaviSyanti;

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 યતોઽહં પ્રભો ર્વાક્યેન યુષ્માન્ ઇદં જ્ઞાપયામિ; અસ્માકં મધ્યે યે જનાઃ પ્રભોરાગમનં યાવત્ જીવન્તોઽવશેક્ષ્યન્તે તે મહાનિદ્રિતાનામ્ અગ્રગામિનોન ન ભવિષ્યન્તિ;

Ver Capítulo Copiar




1 थिस्सलुनीकियों 4:15
19 Referencias Cruzadas  

ततस्तस्मिन् गृहमध्यमागते तस्य कथाकथनात् पूर्व्वमेव यीशुरुवाच, हे शिमोन्, मेदिन्या राजानः स्वस्वापत्येभ्यः किं विदेशिभ्यः केभ्यः करं गृह्लन्ति? अत्र त्वं किं बुध्यसे? ततः पितर उक्तवान्, विदेशिभ्यः।


अपरं ख्रीष्टाश्रिता ये मानवा महानिद्रां गतास्तेऽपि नाशं गताः।


आत्मश्लाघा ममानुपयुक्ता किन्त्वहं प्रभो र्दर्शनादेशानाम् आख्यानं कथयितुं प्रवर्त्ते।


प्रभु र्यीशु र्येनोत्थापितः स यीशुनास्मानप्युत्थापयिष्यति युष्माभिः सार्द्धं स्वसमीप उपस्थापयिष्यति च, वयम् एतत् जानीमः।


अहं कस्माच्चित् मनुष्यात् तं न गृहीतवान् न वा शिक्षितवान् केवलं यीशोः ख्रीष्टस्य प्रकाशनादेव।


यतोऽस्माकं का प्रत्याशा को वानन्दः किं वा श्लाघ्यकिरीटं? अस्माकं प्रभो र्यीशुख्रीष्टस्यागमनकाले तत्सम्मुखस्था यूयं किं तन्न भविष्यथ?


हे भ्रातरः निराशा अन्ये लोका इव यूयं यन्न शोचेध्वं तदर्थं महानिद्रागतान् लोकानधि युष्माकम् अज्ञानता मया नाभिलष्यते।


जाग्रतो निद्रागता वा वयं यत् तेन प्रभुना सह जीवामस्तदर्थं सोऽस्माकं कृते प्राणान् त्यक्तवान्।


हे भ्रातरः, अस्माकं प्रभो र्यीशुख्रीष्टस्यागमनं तस्य समीपे ऽस्माकं संस्थितिञ्चाधि वयं युष्मान् इदं प्रार्थयामहेे,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos