Biblia Todo Logo
La Biblia Online

- Anuncios -




1 थिस्सलुनीकियों 4:12 - सत्यवेदः। Sanskrit NT in Devanagari

12 एतदर्थं यूयम् अस्मत्तो यादृशम् आदेशं प्राप्तवन्तस्तादृशं निर्विरोधाचारं कर्त्तुं स्वस्वकर्म्मणि मनांमि निधातुं निजकरैश्च कार्य्यं साधयितुं यतध्वं।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 এতদৰ্থং যূযম্ অস্মত্তো যাদৃশম্ আদেশং প্ৰাপ্তৱন্তস্তাদৃশং নিৰ্ৱিৰোধাচাৰং কৰ্ত্তুং স্ৱস্ৱকৰ্ম্মণি মনাংমি নিধাতুং নিজকৰৈশ্চ কাৰ্য্যং সাধযিতুং যতধ্ৱং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 এতদর্থং যূযম্ অস্মত্তো যাদৃশম্ আদেশং প্রাপ্তৱন্তস্তাদৃশং নির্ৱিরোধাচারং কর্ত্তুং স্ৱস্ৱকর্ম্মণি মনাংমি নিধাতুং নিজকরৈশ্চ কার্য্যং সাধযিতুং যতধ্ৱং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ဧတဒရ္ထံ ယူယမ် အသ္မတ္တော ယာဒၖၑမ် အာဒေၑံ ပြာပ္တဝန္တသ္တာဒၖၑံ နိရွိရောဓာစာရံ ကရ္တ္တုံ သွသွကရ္မ္မဏိ မနာံမိ နိဓာတုံ နိဇကရဲၑ္စ ကာရျျံ သာဓယိတုံ ယတဓွံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 EtadarthaM yUyam asmattO yAdRzam AdEzaM prAptavantastAdRzaM nirvirOdhAcAraM karttuM svasvakarmmaNi manAMmi nidhAtuM nijakaraizca kAryyaM sAdhayituM yatadhvaM|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 એતદર્થં યૂયમ્ અસ્મત્તો યાદૃશમ્ આદેશં પ્રાપ્તવન્તસ્તાદૃશં નિર્વિરોધાચારં કર્ત્તું સ્વસ્વકર્મ્મણિ મનાંમિ નિધાતું નિજકરૈશ્ચ કાર્ય્યં સાધયિતું યતધ્વં|

Ver Capítulo Copiar




1 थिस्सलुनीकियों 4:12
15 Referencias Cruzadas  

तदा स तानुदितवान् ईश्वरराज्यस्य निगूढवाक्यं बोद्धुं युष्माकमधिकारोऽस्ति;


परस्माद् अपकारं प्राप्यापि परं नापकुरुत। सर्व्वेषां दृष्टितो यत् कर्म्मोत्तमं तदेव कुरुत।


अतो हेतो र्वयं दिवा विहितं सदाचरणम् आचरिष्यामः। रङ्गरसो मत्तत्वं लम्पटत्वं कामुकत्वं विवाद ईर्ष्या चैतानि परित्यक्ष्यामः।


चोरः पुनश्चैर्य्यं न करोतु किन्तु दीनाय दाने सामर्थ्यं यज्जायते तदर्थं स्वकराभ्यां सद्वृत्त्या परिश्रमं करोतु।


हे भ्रातरः, शेषे वदामि यद्यत् सत्यम् आदरणीयं न्याय्यं साधु प्रियं सुख्यातम् अन्येण येन केनचित् प्रकारेण वा गुणयुक्तं प्रशंसनीयं वा भवति तत्रैव मनांसि निधध्वं।


यूयं समयं बहुमूल्यं ज्ञात्वा बहिःस्थान् लोकान् प्रति ज्ञानाचारं कुरुध्वं।


यत् किमपि पापरूपं भवति तस्माद् दूरं तिष्ठत।


यच्च निन्दायां शयतानस्य जाले च न पतेत् तदर्थं तेन बहिःस्थलोकानामपि मध्ये सुख्यातियुक्तेन भवितव्यं।


देवपूजकानां मध्ये युष्माकम् आचार एवम् उत्तमो भवतु यथा ते युष्मान् दुष्कर्म्मकारिलोकानिव पुन र्न निन्दन्तः कृपादृष्टिदिने स्वचक्षुर्गोचरीयसत्क्रियाभ्य ईश्वरस्य प्रशंसां कुर्य्युः।


हे योषितः, यूयमपि निजस्वामिनां वश्या भवत तथा सति यदि केचिद् वाक्ये विश्वासिनो न सन्ति तर्हि


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos