Biblia Todo Logo
La Biblia Online

- Anuncios -




1 थिस्सलुनीकियों 3:4 - सत्यवेदः। Sanskrit NT in Devanagari

4 वयमेतादृशे क्लेेशे नियुक्ता आस्मह इति यूयं स्वयं जानीथ, यतोऽस्माकं दुर्गति र्भविष्यतीति वयं युष्माकं समीपे स्थितिकालेऽपि युष्मान् अबोधयाम, तादृशमेव चाभवत् तदपि जानीथ।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 ৱযমেতাদৃশে ক্লেेশে নিযুক্তা আস্মহ ইতি যূযং স্ৱযং জানীথ, যতোঽস্মাকং দুৰ্গতি ৰ্ভৱিষ্যতীতি ৱযং যুষ্মাকং সমীপে স্থিতিকালেঽপি যুষ্মান্ অবোধযাম, তাদৃশমেৱ চাভৱৎ তদপি জানীথ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 ৱযমেতাদৃশে ক্লেेশে নিযুক্তা আস্মহ ইতি যূযং স্ৱযং জানীথ, যতোঽস্মাকং দুর্গতি র্ভৱিষ্যতীতি ৱযং যুষ্মাকং সমীপে স্থিতিকালেঽপি যুষ্মান্ অবোধযাম, তাদৃশমেৱ চাভৱৎ তদপি জানীথ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ဝယမေတာဒၖၑေ က္လေेၑေ နိယုက္တာ အာသ္မဟ ဣတိ ယူယံ သွယံ ဇာနီထ, ယတော'သ္မာကံ ဒုရ္ဂတိ ရ္ဘဝိၐျတီတိ ဝယံ ယုၐ္မာကံ သမီပေ သ္ထိတိကာလေ'ပိ ယုၐ္မာန် အဗောဓယာမ, တာဒၖၑမေဝ စာဘဝတ် တဒပိ ဇာနီထ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 vayamEtAdRzE klEेzE niyuktA Asmaha iti yUyaM svayaM jAnItha, yatO'smAkaM durgati rbhaviSyatIti vayaM yuSmAkaM samIpE sthitikAlE'pi yuSmAn abOdhayAma, tAdRzamEva cAbhavat tadapi jAnItha|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 વયમેતાદૃશે ક્લેेશે નિયુક્તા આસ્મહ ઇતિ યૂયં સ્વયં જાનીથ, યતોઽસ્માકં દુર્ગતિ ર્ભવિષ્યતીતિ વયં યુષ્માકં સમીપે સ્થિતિકાલેઽપિ યુષ્માન્ અબોધયામ, તાદૃશમેવ ચાભવત્ તદપિ જાનીથ|

Ver Capítulo Copiar




1 थिस्सलुनीकियों 3:4
12 Referencias Cruzadas  

पश्यत, घटनातः पूर्व्वं युष्मान् वार्त्ताम् अवादिषम्।


पौलसीलौ आम्फिपल्यापल्लोनियानगराभ्यां गत्वा यत्र यिहूदीयानां भजनभवनमेकम् आस्ते तत्र थिषलनीकीनगर उपस्थितौ।


किन्तु बिरयानगरे पौलेनेश्वरीया कथा प्रचार्य्यत इति थिषलनीकीस्था यिहूदीया ज्ञात्वा तत्स्थानमप्यागत्य लोकानां कुप्रवृत्तिम् अजनयन्।


तथापि तं क्लेशमहं तृणाय न मन्ये; ईश्वरस्यानुग्रहविषयकस्य सुसंवादस्य प्रमाणं दातुं, प्रभो र्यीशोः सकाशाद यस्याः सेवायाः भारं प्राप्नवं तां सेवां साधयितुं सानन्दं स्वमार्गं समापयितुुञ्च निजप्राणानपि प्रियान् न मन्ये।


हे भ्रातरः, ख्रीष्टाश्रितवत्य ईश्वरस्य याः समित्यो यिहूदादेशे सन्ति यूयं तासाम् अनुकारिणोऽभवत, तद्भुक्ता लोकाश्च यद्वद् यिहूदिलोकेभ्यस्तद्वद् यूयमपि स्वजातीयलोकेभ्यो दुःखम् अलभध्वं।


अपरं युष्माभि र्यथाश्रावि तथा पूर्व्वं फिलिपीनगरे क्लिष्टा निन्दिताश्च सन्तोऽपि वयम् ईश्वराद् उत्साहं लब्ध्वा बहुयत्नेन युष्मान् ईश्वरस्य सुसंवादम् अबोधयाम।


यदाहं युष्माकं सन्निधावासं तदानीम् एतद् अकथयमिति यूयं किं न स्मरथ?


यतो येन कार्य्यं न क्रियते तेनाहारोऽपि न क्रियतामिति वयं युष्मत्समीप उपस्थितिकालेऽपि युष्मान् आदिशाम।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos