Biblia Todo Logo
La Biblia Online

- Anuncios -




1 थिस्सलुनीकियों 3:12 - सत्यवेदः। Sanskrit NT in Devanagari

12 परस्परं सर्व्वांश्च प्रति युष्माकं प्रेम युष्मान् प्रति चास्माकं प्रेम प्रभुना वर्द्ध्यतां बहुफलं क्रियताञ्च।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 পৰস্পৰং সৰ্ৱ্ৱাংশ্চ প্ৰতি যুষ্মাকং প্ৰেম যুষ্মান্ প্ৰতি চাস্মাকং প্ৰেম প্ৰভুনা ৱৰ্দ্ধ্যতাং বহুফলং ক্ৰিযতাঞ্চ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 পরস্পরং সর্ৱ্ৱাংশ্চ প্রতি যুষ্মাকং প্রেম যুষ্মান্ প্রতি চাস্মাকং প্রেম প্রভুনা ৱর্দ্ধ্যতাং বহুফলং ক্রিযতাঞ্চ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ပရသ္ပရံ သရွွာံၑ္စ ပြတိ ယုၐ္မာကံ ပြေမ ယုၐ္မာန် ပြတိ စာသ္မာကံ ပြေမ ပြဘုနာ ဝရ္ဒ္ဓျတာံ ဗဟုဖလံ ကြိယတာဉ္စ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 parasparaM sarvvAMzca prati yuSmAkaM prEma yuSmAn prati cAsmAkaM prEma prabhunA varddhyatAM bahuphalaM kriyatAnjca|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 પરસ્પરં સર્વ્વાંશ્ચ પ્રતિ યુષ્માકં પ્રેમ યુષ્માન્ પ્રતિ ચાસ્માકં પ્રેમ પ્રભુના વર્દ્ધ્યતાં બહુફલં ક્રિયતાઞ્ચ|

Ver Capítulo Copiar




1 थिस्सलुनीकियों 3:12
21 Referencias Cruzadas  

तव समीपवासिनि स्वात्मनीव प्रेम कुरु।


यूष्मान् प्रतीतरेषां यादृशो व्यवहारो युष्माकं प्रियः, यूयं तान् प्रति तादृशानेव व्यवहारान् विधत्त; यस्माद् व्यवस्थाभविष्यद्वादिनां वचनानाम् इति सारम्।


तदा प्रेरिताः प्रभुम् अवदन् अस्माकं विश्वासं वर्द्धय।


युष्माकं परस्परं प्रेम विना ऽन्यत् किमपि देयम् ऋणं न भवतु, यतो यः परस्मिन् प्रेम करोति तेन व्यवस्था सिध्यति।


बीजं भेजनीयम् अन्नञ्च वप्त्रे येन विश्राण्यते स युष्मभ्यम् अपि बीजं विश्राण्य बहुलीकरिष्यति युष्माकं धर्म्मफलानि वर्द्धयिष्यति च।


किञ्च प्रेमानन्दः शान्तिश्चिरसहिष्णुता हितैषिता भद्रत्वं विश्वास्यता तितिक्षा


ख्रीष्टे यीशौ त्वक्छेदात्वक्छेदयोः किमपि गुणं नास्ति किन्तु प्रेम्ना सफलो विश्वास एव गुणयुक्तः।


मया यत् प्रार्थ्यते तद् इदं युष्माकं प्रेम नित्यं वृद्धिं गत्वा


युष्मभ्यं केवलम् ईश्वरस्य सुसंवादं तन्नहि किन्तु स्वकीयप्राणान् अपि दातुं मनोभिरभ्यलषाम, यतो यूयम् अस्माकं स्नेहपात्राण्यभवत।


हे भ्रातरः, युष्माभिः कीदृग् आचरितव्यं ईश्वराय रोचितव्यञ्च तदध्यस्मत्तो या शिक्षा लब्धा तदनुसारात् पुनरतिशयं यत्नः क्रियतामिति वयं प्रभुयीशुना युष्मान् विनीयादिशामः।


अपरं कमपि प्रत्यनिष्टस्य फलम् अनिष्टं केनापि यन्न क्रियेत तदर्थं सावधाना भवत, किन्तु परस्परं सर्व्वान् मानवांश्च प्रति नित्यं हिताचारिणो भवत।


हे भ्रातरः, युष्माकं कृते सर्व्वदा यथायोग्यम् ईश्वरस्य धन्यवादो ऽस्माभिः कर्त्तव्यः, यतो हेतो र्युष्माकं विश्वास उत्तरोत्तरं वर्द्धते परस्परम् एकैकस्य प्रेम च बहुफलं भवति।


यत् किञ्चिद् उत्तमं दानं पूर्णो वरश्च तत् सर्व्वम् ऊर्द्ध्वाद् अर्थतो यस्मिन् दशान्तरं परिवर्त्तनजातच्छाया वा नास्ति तस्माद् दीप्त्याकरात् पितुरवरोहति।


ईश्वरभक्तौ भ्रातृस्नेहे च प्रेम युङ्क्त।


किन्त्वस्माकं प्रभोस्त्रातु र्यीशुख्रीष्टस्यानुग्रहे ज्ञाने च वर्द्धध्वं। तस्य गौरवम् इदानीं सदाकालञ्च भूयात्। आमेन्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos