Biblia Todo Logo
La Biblia Online

- Anuncios -




1 थिस्सलुनीकियों 2:6 - सत्यवेदः। Sanskrit NT in Devanagari

6 वयं ख्रीष्टस्य प्रेरिता इव गौरवान्विता भवितुम् अशक्ष्याम किन्तु युष्मत्तः परस्माद् वा कस्मादपि मानवाद् गौरवं न लिप्समाना युष्मन्मध्ये मृदुभावा भूत्वावर्त्तामहि।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 ৱযং খ্ৰীষ্টস্য প্ৰেৰিতা ইৱ গৌৰৱান্ৱিতা ভৱিতুম্ অশক্ষ্যাম কিন্তু যুষ্মত্তঃ পৰস্মাদ্ ৱা কস্মাদপি মানৱাদ্ গৌৰৱং ন লিপ্সমানা যুষ্মন্মধ্যে মৃদুভাৱা ভূৎৱাৱৰ্ত্তামহি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 ৱযং খ্রীষ্টস্য প্রেরিতা ইৱ গৌরৱান্ৱিতা ভৱিতুম্ অশক্ষ্যাম কিন্তু যুষ্মত্তঃ পরস্মাদ্ ৱা কস্মাদপি মানৱাদ্ গৌরৱং ন লিপ্সমানা যুষ্মন্মধ্যে মৃদুভাৱা ভূৎৱাৱর্ত্তামহি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ဝယံ ခြီၐ္ဋသျ ပြေရိတာ ဣဝ ဂေါ်ရဝါနွိတာ ဘဝိတုမ် အၑက္ၐျာမ ကိန္တု ယုၐ္မတ္တး ပရသ္မာဒ် ဝါ ကသ္မာဒပိ မာနဝါဒ် ဂေါ်ရဝံ န လိပ္သမာနာ ယုၐ္မန္မဓျေ မၖဒုဘာဝါ ဘူတွာဝရ္တ္တာမဟိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 vayaM khrISTasya prEritA iva gauravAnvitA bhavitum azakSyAma kintu yuSmattaH parasmAd vA kasmAdapi mAnavAd gauravaM na lipsamAnA yuSmanmadhyE mRdubhAvA bhUtvAvarttAmahi|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 વયં ખ્રીષ્ટસ્ય પ્રેરિતા ઇવ ગૌરવાન્વિતા ભવિતુમ્ અશક્ષ્યામ કિન્તુ યુષ્મત્તઃ પરસ્માદ્ વા કસ્માદપિ માનવાદ્ ગૌરવં ન લિપ્સમાના યુષ્મન્મધ્યે મૃદુભાવા ભૂત્વાવર્ત્તામહિ|

Ver Capítulo Copiar




1 थिस्सलुनीकियों 2:6
24 Referencias Cruzadas  

यत ईश्वरस्य प्रशंसातो मानवानां प्रशंसायां तेऽप्रियन्त।


अहं मानुषेभ्यः सत्कारं न गृह्लामि।


यूयम् ईश्वरात् सत्कारं न चिष्टत्वा केवलं परस्परं सत्कारम् चेद् आदध्व्वे तर्हि कथं विश्वसितुं शक्नुथ?


यो जनः स्वतः कथयति स स्वीयं गौरवम् ईहते किन्तु यः प्रेरयितु र्गौरवम् ईहते स सत्यवादी तस्मिन् कोप्यधर्म्मो नास्ति।


अधिकन्तु योषितः कृते पुंसः सृष्टि र्न बभूव किन्तु पुंसः कृते योषितः सृष्टि र्बभूव।


अतो हेतोः प्रभु र्युष्माकं विनाशाय नहि किन्तु निष्ठायै यत् सामर्थ्यम् अस्मभ्यं दत्तवान् तेन यद् उपस्थितिकाले काठिन्यं मयाचरितव्यं न भवेत् तदर्थम् अनुपस्थितेन मया सर्व्वाण्येतानि लिख्यन्ते।


वयं स्वान् घोषयाम इति नहि किन्तु ख्रीष्टं यीशुं प्रभुमेवास्मांश्च यीशोः कृते युष्माकं परिचारकान् घोषयामः।


साम्प्रतं कमहम् अनुनयामि? ईश्वरं किंवा मानवान्? अहं किं मानुषेभ्यो रोचितुं यते? यद्यहम् इदानीमपि मानुषेभ्यो रुरुचिषेय तर्हि ख्रीष्टस्य परिचारको न भवामि।


दर्पः परस्परं निर्भर्त्सनं द्वेषश्चास्माभि र्न कर्त्तव्यानि।


ते त्वक्छेदग्राहिणोऽपि व्यवस्थां न पालयन्ति किन्तु युष्मच्छरीरात् श्लाघालाभार्थं युष्माकं त्वक्छेदम् इच्छन्ति।


हे भ्रातरः, अस्माकं श्रमः क्लेेशश्च युष्माभिः स्मर्य्यते युष्माकं कोऽपि यद् भारग्रस्तो न भवेत् तदर्थं वयं दिवानिशं परिश्राम्यन्तो युष्मन्मध्य ईश्वरस्य सुसंवादमघोषयाम।


ये प्राञ्चः समितिं सम्यग् अधितिष्ठन्ति विशेषत ईश्वरवाक्येनोपदेशेन च ये यत्नं विदधते ते द्विगुणस्यादरस्य योग्या मान्यन्तां।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos