Biblia Todo Logo
La Biblia Online

- Anuncios -




1 थिस्सलुनीकियों 2:17 - सत्यवेदः। Sanskrit NT in Devanagari

17 हे भ्रातरः मनसा नहि किन्तु वदनेन कियत्कालं युष्मत्तो ऽस्माकं विच्छेदे जाते वयं युष्माकं मुखानि द्रष्टुम् अत्याकाङ्क्षया बहु यतितवन्तः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 হে ভ্ৰাতৰঃ মনসা নহি কিন্তু ৱদনেন কিযৎকালং যুষ্মত্তো ঽস্মাকং ৱিচ্ছেদে জাতে ৱযং যুষ্মাকং মুখানি দ্ৰষ্টুম্ অত্যাকাঙ্ক্ষযা বহু যতিতৱন্তঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 হে ভ্রাতরঃ মনসা নহি কিন্তু ৱদনেন কিযৎকালং যুষ্মত্তো ঽস্মাকং ৱিচ্ছেদে জাতে ৱযং যুষ্মাকং মুখানি দ্রষ্টুম্ অত্যাকাঙ্ক্ষযা বহু যতিতৱন্তঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ဟေ ဘြာတရး မနသာ နဟိ ကိန္တု ဝဒနေန ကိယတ္ကာလံ ယုၐ္မတ္တော 'သ္မာကံ ဝိစ္ဆေဒေ ဇာတေ ဝယံ ယုၐ္မာကံ မုခါနိ ဒြၐ္ဋုမ် အတျာကာင်္က္ၐယာ ဗဟု ယတိတဝန္တး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 hE bhrAtaraH manasA nahi kintu vadanEna kiyatkAlaM yuSmattO 'smAkaM vicchEdE jAtE vayaM yuSmAkaM mukhAni draSTum atyAkAgkSayA bahu yatitavantaH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 હે ભ્રાતરઃ મનસા નહિ કિન્તુ વદનેન કિયત્કાલં યુષ્મત્તો ઽસ્માકં વિચ્છેદે જાતે વયં યુષ્માકં મુખાનિ દ્રષ્ટુમ્ અત્યાકાઙ્ક્ષયા બહુ યતિતવન્તઃ|

Ver Capítulo Copiar




1 थिस्सलुनीकियों 2:17
16 Referencias Cruzadas  

अपरञ्च विवादिना सार्द्धं विचारयितुः समीपं गच्छन् पथि तस्मादुद्धारं प्राप्तुं यतस्व नोचेत् स त्वां धृत्वा विचारयितुः समीपं नयति। विचारयिता यदि त्वां प्रहर्त्तुः समीपं समर्पयति प्रहर्त्ता त्वां कारायां बध्नाति


मम दुःखभोगात् पूर्व्वं युभाभिः सह निस्तारोत्सवस्यैतस्य भोज्यं भोक्तुं मयातिवाञ्छा कृता।


ततः परं भ्रातृगणो रजन्यां पौलसीलौ शीघ्रं बिरयानगरं प्रेषितवान् तौ तत्रोपस्थाय यिहूदीयानां भजनभवनं गतवन्तौ।


हे भ्रातृगण भिन्नदेशीयलोकानां मध्ये यद्वत् तद्वद् युष्माकं मध्येपि यथा फलं भुञ्जे तदभिप्रायेण मुहुर्मुहु र्युष्माकं समीपं गन्तुम् उद्यतोऽहं किन्तु यावद् अद्य तस्मिन् गमने मम विघ्नो जात इति यूयं यद् अज्ञातास्तिष्ठथ तदहम् उचितं न बुध्ये।


किन्त्विदानीम् अत्र प्रदेशेषु मया न गतं स्थानं किमपि नावशिष्यते युष्मत्समीपं गन्तुं बहुवत्सरानारभ्य मामकीनाकाङ्क्षा च विद्यत इति हेतोः


अविद्यमाने मदीयशरीरे ममात्मा युष्मन्मध्ये विद्यते अतोऽहं विद्यमान इव तत्कर्म्मकारिणो विचारं निश्चितवान्,


युष्मत्सन्निधौ मम शरीरेऽवर्त्तमानेऽपि ममात्मा वर्त्तते तेन युष्माकं सुरीतिं ख्रीष्टविश्वासे स्थिरत्वञ्च दृष्ट्वाहम् आनन्दामि।


किन्त्वधुना तीमथियो युष्मत्समीपाद् अस्मत्सन्निधिम् आगत्य युष्माकं विश्वासप्रेमणी अध्यस्मान् सुवार्त्तां ज्ञापितवान् वयञ्च यथा युष्मान् स्मरामस्तथा यूयमप्यस्मान् सर्व्वदा प्रणयेन स्मरथ द्रष्टुम् आकाङ्क्षध्वे चेति कथितवान्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos