Biblia Todo Logo
La Biblia Online

- Anuncios -




1 थिस्सलुनीकियों 1:9 - सत्यवेदः। Sanskrit NT in Devanagari

9 यतो युष्मन्मध्ये वयं कीदृशं प्रवेशं प्राप्ता यूयञ्च कथं प्रतिमा विहायेश्वरं प्रत्यावर्त्तध्वम् अमरं सत्यमीश्वरं सेवितुं

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 যতো যুষ্মন্মধ্যে ৱযং কীদৃশং প্ৰৱেশং প্ৰাপ্তা যূযঞ্চ কথং প্ৰতিমা ৱিহাযেশ্ৱৰং প্ৰত্যাৱৰ্ত্তধ্ৱম্ অমৰং সত্যমীশ্ৱৰং সেৱিতুং

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 যতো যুষ্মন্মধ্যে ৱযং কীদৃশং প্রৱেশং প্রাপ্তা যূযঞ্চ কথং প্রতিমা ৱিহাযেশ্ৱরং প্রত্যাৱর্ত্তধ্ৱম্ অমরং সত্যমীশ্ৱরং সেৱিতুং

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ယတော ယုၐ္မန္မဓျေ ဝယံ ကီဒၖၑံ ပြဝေၑံ ပြာပ္တာ ယူယဉ္စ ကထံ ပြတိမာ ဝိဟာယေၑွရံ ပြတျာဝရ္တ္တဓွမ် အမရံ သတျမီၑွရံ သေဝိတုံ

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 yatO yuSmanmadhyE vayaM kIdRzaM pravEzaM prAptA yUyanjca kathaM pratimA vihAyEzvaraM pratyAvarttadhvam amaraM satyamIzvaraM sEvituM

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 યતો યુષ્મન્મધ્યે વયં કીદૃશં પ્રવેશં પ્રાપ્તા યૂયઞ્ચ કથં પ્રતિમા વિહાયેશ્વરં પ્રત્યાવર્ત્તધ્વમ્ અમરં સત્યમીશ્વરં સેવિતું

Ver Capítulo Copiar




1 थिस्सलुनीकियों 1:9
30 Referencias Cruzadas  

त्वममरेश्वरस्याभिषिक्तपुत्रः।


हे महेच्छाः कुत एतादृशं कर्म्म कुरुथ? आवामपि युष्मादृशौ सुखदुःखभोगिनौ मनुष्यौ, युयम् एताः सर्व्वा वृथाकल्पनाः परित्यज्य यथा गगणवसुन्धराजलनिधीनां तन्मध्यस्थानां सर्व्वेषाञ्च स्रष्टारममरम् ईश्वरं प्रति परावर्त्तध्वे तदर्थम् आवां युष्माकं सन्निधौ सुसंवादं प्रचारयावः।


यूयं मदीयलोका न यत्रेति वाक्यमौच्यत। अमरेशस्य सन्ताना इति ख्यास्यन्ति तत्र ते।


पूर्व्वं भिन्नजातीया यूयं यद्वद् विनीतास्तद्वद् अवाक्प्रतिमानाम् अनुगामिन आध्बम् इति जानीथ।


हे भ्रातरः, युष्मन्मध्ये ऽस्माकं प्रवेशो निष्फलो न जात इति यूयं स्वयं जानीथ।


यस्मिन् समये यूयम् अस्माकं मुखाद् ईश्वरेण प्रतिश्रुतं वाक्यम् अलभध्वं तस्मिन् समये तत् मानुषाणां वाक्यं न मत्त्वेश्वरस्य वाक्यं मत्त्वा गृहीतवन्त इति कारणाद् वयं निरन्तरम् ईश्वरं धन्यं वदामः, यतस्तद् ईश्वरस्य वाक्यम् इति सत्यं विश्वासिनां युष्माकं मध्ये तस्य गुणः प्रकाशते च।


यतो हेतोः सर्व्वमानवानां विशेषतो विश्वासिनां त्राता योऽमर ईश्वरस्तस्मिन् वयं विश्वसामः।


किन्तु सीयोन्पर्व्वतो ऽमरेश्वरस्य नगरं स्वर्गस्थयिरूशालमम् अयुतानि दिव्यदूताः


हे प्रियबालकाः, यूयं देवमूर्त्तिभ्यः स्वान् रक्षत। आमेन्।


यस्या व्यभिचारमदेन च पृथिवीनिवासिनो मत्ता अभवन् तस्या बहुतोयेषूपविष्टाया महावेश्याया दण्डम् अहं त्वां दर्शयामि।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos