Biblia Todo Logo
La Biblia Online

- Anuncios -




1 पतरस 5:7 - सत्यवेदः। Sanskrit NT in Devanagari

7 यूयं सर्व्वचिन्तां तस्मिन् निक्षिपत यतः स युष्मान् प्रति चिन्तयति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 যূযং সৰ্ৱ্ৱচিন্তাং তস্মিন্ নিক্ষিপত যতঃ স যুষ্মান্ প্ৰতি চিন্তযতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 যূযং সর্ৱ্ৱচিন্তাং তস্মিন্ নিক্ষিপত যতঃ স যুষ্মান্ প্রতি চিন্তযতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ယူယံ သရွွစိန္တာံ တသ္မိန် နိက္ၐိပတ ယတး သ ယုၐ္မာန် ပြတိ စိန္တယတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 yUyaM sarvvacintAM tasmin nikSipata yataH sa yuSmAn prati cintayati|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 યૂયં સર્વ્વચિન્તાં તસ્મિન્ નિક્ષિપત યતઃ સ યુષ્માન્ પ્રતિ ચિન્તયતિ|

Ver Capítulo Copiar




1 पतरस 5:7
23 Referencias Cruzadas  

यूयं तेभ्यः किं श्रेष्ठा न भवथ? युष्माकं कश्चित् मनुजः चिन्तयन् निजायुषः क्षणमपि वर्द्धयितुं शक्नोति?


अपरं वसनाय कुतश्चिन्तयत? क्षेत्रोत्पन्नानि पुष्पाणि कथं वर्द्धन्ते तदालोचयत। तानि तन्तून् नोत्पादयन्ति किमपि कार्य्यं न कुर्व्वन्ति;


तस्मात् अस्माभिः किमत्स्यते? किञ्च पायिष्यते? किं वा परिधायिष्यते, इति न चिन्तयत।


तदा स नौकाचश्चाद्भागे उपधाने शिरो निधाय निद्रित आसीत् ततस्ते तं जागरयित्वा जगदुः, हे प्रभो, अस्माकं प्राणा यान्ति किमत्र भवतश्चिन्ता नास्ति?


अथ स शिष्येभ्यः कथयामास, युष्मानहं वदामि, किं खादिष्यामः? किं परिधास्यामः? इत्युक्त्वा जीवनस्य शरीरस्य चार्थं चिन्तां मा कार्ष्ट।


अतएव क्षुद्रं कार्य्यं साधयितुम् असमर्था यूयम् अन्यस्मिन् कार्य्ये कुतो भावयथ?


वैतनिकः पलायते यतः स वेतनार्थी मेषार्थं न चिन्तयति।


यूयं किमपि न चिन्तयत किन्तु धन्यवादयुक्ताभ्यां प्रार्थनायाञ्चाभ्यां सर्व्वविषये स्वप्रार्थनीयम् ईश्वराय निवेदयत।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos