Biblia Todo Logo
La Biblia Online

- Anuncios -




1 पतरस 5:13 - सत्यवेदः। Sanskrit NT in Devanagari

13 युष्माभिः सहाभिरुचिता या समिति र्बाबिलि विद्यते सा मम पुत्रो मार्कश्च युष्मान् नमस्कारं वेदयति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 যুষ্মাভিঃ সহাভিৰুচিতা যা সমিতি ৰ্বাবিলি ৱিদ্যতে সা মম পুত্ৰো মাৰ্কশ্চ যুষ্মান্ নমস্কাৰং ৱেদযতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 যুষ্মাভিঃ সহাভিরুচিতা যা সমিতি র্বাবিলি ৱিদ্যতে সা মম পুত্রো মার্কশ্চ যুষ্মান্ নমস্কারং ৱেদযতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ယုၐ္မာဘိး သဟာဘိရုစိတာ ယာ သမိတိ ရ္ဗာဗိလိ ဝိဒျတေ သာ မမ ပုတြော မာရ္ကၑ္စ ယုၐ္မာန် နမသ္ကာရံ ဝေဒယတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 yuSmAbhiH sahAbhirucitA yA samiti rbAbili vidyatE sA mama putrO mArkazca yuSmAn namaskAraM vEdayati|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 યુષ્માભિઃ સહાભિરુચિતા યા સમિતિ ર્બાબિલિ વિદ્યતે સા મમ પુત્રો માર્કશ્ચ યુષ્માન્ નમસ્કારં વેદયતિ|

Ver Capítulo Copiar




1 पतरस 5:13
11 Referencias Cruzadas  

स विविच्य मार्कनाम्रा विख्यातस्य योहनो मातु र्मरियमो यस्मिन् गृहे बहवः सम्भूय प्रार्थयन्त तन्निवेशनं गतः।


तदा हेरोद् ईश्वरस्य सम्मानं नाकरोत्; तस्माद्धेतोः परमेश्वरस्य दूतो हठात् तं प्राहरत् तेनैव स कीटैः क्षीणः सन् प्राणान् अजहात्। किन्त्वीश्वरस्य कथा देशं व्याप्य प्रबलाभवत्। ततः परं बर्णब्बाशौलौ यस्य कर्म्मणो भारं प्राप्नुतां ताभ्यां तस्मिन् सम्पादिते सति मार्कनाम्ना विख्यातो यो योहन् तं सङ्गिनं कृत्वा यिरूशालम्नगरात् प्रत्यागतौ।


तेन मार्कनाम्ना विख्यातं योहनं सङ्गिनं कर्त्तुं बर्णब्बा मतिमकरोत्,


इत्थं तयोरतिशयविरोधस्योपस्थितत्वात् तौ परस्परं पृथगभवतां ततो बर्णब्बा मार्कं गृहीत्वा पोतेन कुप्रोपद्वीपं गतवान्;


आरिष्टार्खनामा मम सहबन्दी बर्णब्बा भागिनेयो मार्को युष्टनाम्ना विख्यातो यीशुश्चैते छिन्नत्वचो भ्रातरो युष्मान् नमस्कारं ज्ञापयन्ति, तेषां मध्ये मार्कमधि यूयं पूर्व्वम् आज्ञापिताः स यदि युष्मत्समीपम् उपतिष्ठेत् तर्हि युष्माभि र्गृह्यतां।


मम सहकारिणो मार्क आरिष्टार्खो दीमा लूकश्च त्वां नमस्कारं वेदयन्ति।


हे अभिरुचिते कुरिये, त्वां तव पुत्रांश्च प्रति प्राचीनोऽहं पत्रं लिखामि।


तवाभिरुचिताया भगिन्या बालकास्त्वां नमस्कारं ज्ञापयन्ति। आमेन्।


तस्या भाले निगूढवाक्यमिदं पृथिवीस्थवेश्यानां घृण्यक्रियाणाञ्च माता महाबाबिलिति नाम लिखितम् आस्ते।


स बलवता स्वरेण वाचमिमाम् अघोषयत् पतिता पतिता महाबाबिल्, सा भूतानां वसतिः सर्व्वेषाम् अशुच्यात्मनां कारा सर्व्वेषाम् अशुचीनां घृण्यानाञ्च पक्षिणां पिञ्जरश्चाभवत्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos