Biblia Todo Logo
La Biblia Online

- Anuncios -




1 पतरस 4:1 - सत्यवेदः। Sanskrit NT in Devanagari

1 अस्माकं विनिमयेन ख्रीष्टः शरीरसम्बन्धे दण्डं भुक्तवान् अतो हेतोः शरीरसम्बन्धे यो दण्डं भुक्तवान् स पापात् मुक्त

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অস্মাকং ৱিনিমযেন খ্ৰীষ্টঃ শৰীৰসম্বন্ধে দণ্ডং ভুক্তৱান্ অতো হেতোঃ শৰীৰসম্বন্ধে যো দণ্ডং ভুক্তৱান্ স পাপাৎ মুক্ত

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অস্মাকং ৱিনিমযেন খ্রীষ্টঃ শরীরসম্বন্ধে দণ্ডং ভুক্তৱান্ অতো হেতোঃ শরীরসম্বন্ধে যো দণ্ডং ভুক্তৱান্ স পাপাৎ মুক্ত

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အသ္မာကံ ဝိနိမယေန ခြီၐ္ဋး ၑရီရသမ္ဗန္ဓေ ဒဏ္ဍံ ဘုက္တဝါန် အတော ဟေတေား ၑရီရသမ္ဗန္ဓေ ယော ဒဏ္ဍံ ဘုက္တဝါန် သ ပါပါတ် မုက္တ

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 asmAkaM vinimayEna khrISTaH zarIrasambandhE daNPaM bhuktavAn atO hEtOH zarIrasambandhE yO daNPaM bhuktavAn sa pApAt mukta

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 અસ્માકં વિનિમયેન ખ્રીષ્ટઃ શરીરસમ્બન્ધે દણ્ડં ભુક્તવાન્ અતો હેતોઃ શરીરસમ્બન્ધે યો દણ્ડં ભુક્તવાન્ સ પાપાત્ મુક્ત

Ver Capítulo Copiar




1 पतरस 4:1
17 Referencias Cruzadas  

तदा स तं शुष्कहस्तं मनुष्यं जगाद मध्यस्थाने त्वमुत्तिष्ठ।


तद्वद् यूयमपि स्वान् पापम् उद्दिश्य मृतान् अस्माकं प्रभुणा यीशुख्रीष्टेनेश्वरम् उद्दिश्य जीवन्तो जानीत।


पापं प्रति मृता वयं पुनस्तस्मिन् कथम् जीविष्यामः?


यो हतः स पापात् मुक्त एव।


ख्रीष्टेन सार्द्धं क्रुशे हतोऽस्मि तथापि जीवामि किन्त्वहं जीवामीति नहि ख्रीष्ट एव मदन्त र्जीवति। साम्प्रतं सशरीरेण मया यज्जीवितं धार्य्यते तत् मम दयाकारिणि मदर्थं स्वीयप्राणत्यागिनि चेश्वरपुत्रे विश्वसता मया धार्य्यते।


ये तु ख्रीष्टस्य लोकास्ते रिपुभिरभिलाषैश्च सहितं शारीरिकभावं क्रुशे निहतवन्तः।


अतो हेतो र्यूयं यया संकुेले दिनेऽवस्थातुं सर्व्वाणि पराजित्य दृढाः स्थातुञ्च शक्ष्यथ ताम् ईश्वरीयसुसज्जां गृह्लीत।


ख्रीष्टस्य यीशो र्यादृशः स्वभावो युष्माकम् अपि तादृशो भवतु।


यः पापिभिः स्वविरुद्धम् एतादृशं वैपरीत्यं सोढवान् तम् आलोचयत तेन यूयं स्वमनःसु श्रान्ताः क्लान्ताश्च न भविष्यथ।


अपरम् ईश्वरो यद्वत् स्वकृतकर्म्मभ्यो विशश्राम तद्वत् तस्य विश्रामस्थानं प्रविष्टो जनोऽपि स्वकृतकर्म्मभ्यो विश्राम्यति।


तदर्थमेव यूयम् आहूता यतः ख्रीष्टोऽपि युष्मन्निमित्तं दुःखं भुक्त्वा यूयं यत् तस्य पदचिह्नै र्व्रजेत तदर्थं दृष्टान्तमेकं दर्शितवान्।


यस्माद् ईश्वरस्य सन्निधिम् अस्मान् आनेतुम् अधार्म्मिकाणां विनिमयेन धार्म्मिकः ख्रीष्टो ऽप्येककृत्वः पापानां दण्डं भुक्तवान्, स च शरीरसम्बन्धे मारितः किन्त्वात्मनः सम्बन्धे पुन र्जीवितो ऽभवत्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos