Biblia Todo Logo
La Biblia Online

- Anuncios -




1 पतरस 3:20 - सत्यवेदः। Sanskrit NT in Devanagari

20 पुरा नोहस्य समये यावत् पोतो निरमीयत तावद् ईश्वरस्य दीर्घसहिष्णुता यदा व्यलम्बत तदा तेऽनाज्ञाग्राहिणोऽभवन्। तेन पोतोनाल्पेऽर्थाद् अष्टावेव प्राणिनस्तोयम् उत्तीर्णाः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 পুৰা নোহস্য সমযে যাৱৎ পোতো নিৰমীযত তাৱদ্ ঈশ্ৱৰস্য দীৰ্ঘসহিষ্ণুতা যদা ৱ্যলম্বত তদা তেঽনাজ্ঞাগ্ৰাহিণোঽভৱন্| তেন পোতোনাল্পেঽৰ্থাদ্ অষ্টাৱেৱ প্ৰাণিনস্তোযম্ উত্তীৰ্ণাঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 পুরা নোহস্য সমযে যাৱৎ পোতো নিরমীযত তাৱদ্ ঈশ্ৱরস্য দীর্ঘসহিষ্ণুতা যদা ৱ্যলম্বত তদা তেঽনাজ্ঞাগ্রাহিণোঽভৱন্| তেন পোতোনাল্পেঽর্থাদ্ অষ্টাৱেৱ প্রাণিনস্তোযম্ উত্তীর্ণাঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ပုရာ နောဟသျ သမယေ ယာဝတ် ပေါတော နိရမီယတ တာဝဒ် ဤၑွရသျ ဒီရ္ဃသဟိၐ္ဏုတာ ယဒါ ဝျလမ္ဗတ တဒါ တေ'နာဇ္ဉာဂြာဟိဏော'ဘဝန်၊ တေန ပေါတောနာလ္ပေ'ရ္ထာဒ် အၐ္ဋာဝေဝ ပြာဏိနသ္တောယမ် ဥတ္တီရ္ဏား၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 purA nOhasya samayE yAvat pOtO niramIyata tAvad Izvarasya dIrghasahiSNutA yadA vyalambata tadA tE'nAjnjAgrAhiNO'bhavan| tEna pOtOnAlpE'rthAd aSTAvEva prANinastOyam uttIrNAH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 પુરા નોહસ્ય સમયે યાવત્ પોતો નિરમીયત તાવદ્ ઈશ્વરસ્ય દીર્ઘસહિષ્ણુતા યદા વ્યલમ્બત તદા તેઽનાજ્ઞાગ્રાહિણોઽભવન્| તેન પોતોનાલ્પેઽર્થાદ્ અષ્ટાવેવ પ્રાણિનસ્તોયમ્ ઉત્તીર્ણાઃ|

Ver Capítulo Copiar




1 पतरस 3:20
28 Referencias Cruzadas  

अपरं स्वर्गगमनाय यद् द्वारं तत् कीदृक् संकीर्णं। यच्च वर्त्म तत् कीदृग् दुर्गमम्। तदुद्देष्टारः कियन्तोऽल्पाः।


हे क्षुद्रमेषव्रज यूयं मा भैष्ट युष्मभ्यं राज्यं दातुं युष्माकं पितुः सम्मतिरस्ति।


ततः परं ये सानन्दास्तां कथाम् अगृह्लन् ते मज्जिता अभवन्। तस्मिन् दिवसे प्रायेण त्रीणि सहस्राणि लोकास्तेषां सपक्षाः सन्तः


ईश्वरः कोपं प्रकाशयितुं निजशक्तिं ज्ञापयितुञ्चेच्छन् यदि विनाशस्य योग्यानि क्रोधभाजनानि प्रति बहुकालं दीर्घसहिष्णुताम् आश्रयति;


स ख्रीष्टोऽपि समितौ प्रीतवान् तस्याः कृते च स्वप्राणान् त्यक्तवान् यतः स वाक्ये जलमज्जनेन तां परिष्कृत्य पावयितुम्


अपरं तदानीं यान्यदृश्यान्यासन् तानीश्वरेणादिष्टः सन् नोहो विश्वासेन भीत्वा स्वपरिजनानां रक्षार्थं पोतं निर्म्मितवान् तेन च जगज्जनानां दोषान् दर्शितवान् विश्वासात् लभ्यस्य पुण्यस्याधिकारी बभूव च।


यूयम् आत्मना सत्यमतस्याज्ञाग्रहणद्वारा निष्कपटाय भ्रातृप्रेम्ने पावितमनसो भूत्वा निर्म्मलान्तःकरणैः परस्परं गाढं प्रेम कुरुत।


स्वविश्वासस्य परिणामरूपम् आत्मनां परित्राणं लभध्वे च।


यतः पूर्व्वं यूयं भ्रमणकारिमेषा इवाध्वं किन्त्वधुना युष्माकम् आत्मनां पालकस्याध्यक्षस्य च समीपं प्रत्यावर्त्तिताः।


तत्सम्बन्धे च स यात्रां विधाय काराबद्धानाम् आत्मनां समीपे वाक्यं घोषितवान्।


अत ईश्वरेच्छातो ये दुःखं भुञ्जते ते सदाचारेण स्वात्मानो विश्वास्यस्रष्टुरीश्वस्य कराभ्यां निदधतां।


पुरातनं संसारमपि न क्षमित्वा तं दुष्टानां संसारं जलाप्लावनेन मज्जयित्वा सप्तजनैः सहितं धर्म्मप्रचारकं नोहं रक्षितवान्।


अस्माकं प्रभो र्दीर्घसहिष्णुताञ्च परित्राणजनिकां मन्यध्वं। अस्माकं प्रियभ्रात्रे पौलाय यत् ज्ञानम् अदायि तदनुसारेण सोऽपि पत्रे युष्मान् प्रति तदेवालिखत्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos