Biblia Todo Logo
La Biblia Online

- Anuncios -




1 पतरस 2:25 - सत्यवेदः। Sanskrit NT in Devanagari

25 यतः पूर्व्वं यूयं भ्रमणकारिमेषा इवाध्वं किन्त्वधुना युष्माकम् आत्मनां पालकस्याध्यक्षस्य च समीपं प्रत्यावर्त्तिताः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 যতঃ পূৰ্ৱ্ৱং যূযং ভ্ৰমণকাৰিমেষা ইৱাধ্ৱং কিন্ত্ৱধুনা যুষ্মাকম্ আত্মনাং পালকস্যাধ্যক্ষস্য চ সমীপং প্ৰত্যাৱৰ্ত্তিতাঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 যতঃ পূর্ৱ্ৱং যূযং ভ্রমণকারিমেষা ইৱাধ্ৱং কিন্ত্ৱধুনা যুষ্মাকম্ আত্মনাং পালকস্যাধ্যক্ষস্য চ সমীপং প্রত্যাৱর্ত্তিতাঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 ယတး ပူရွွံ ယူယံ ဘြမဏကာရိမေၐာ ဣဝါဓွံ ကိန္တွဓုနာ ယုၐ္မာကမ် အာတ္မနာံ ပါလကသျာဓျက္ၐသျ စ သမီပံ ပြတျာဝရ္တ္တိတား၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 yataH pUrvvaM yUyaM bhramaNakArimESA ivAdhvaM kintvadhunA yuSmAkam AtmanAM pAlakasyAdhyakSasya ca samIpaM pratyAvarttitAH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

25 યતઃ પૂર્વ્વં યૂયં ભ્રમણકારિમેષા ઇવાધ્વં કિન્ત્વધુના યુષ્માકમ્ આત્મનાં પાલકસ્યાધ્યક્ષસ્ય ચ સમીપં પ્રત્યાવર્ત્તિતાઃ|

Ver Capítulo Copiar




1 पतरस 2:25
24 Referencias Cruzadas  

यूयमत्र किं विविंग्घ्वे? कस्यचिद् यदि शतं मेषाः सन्ति, तेषामेको हार्य्यते च, तर्हि स एकोनशतं मेषान् विहाय पर्व्वतं गत्वा तं हारितमेकं किं न मृगयते?


अन्यञ्च मनुजान् व्याकुलान् अरक्षकमेषानिव च त्यक्तान् निरीक्ष्य तेषु कारुणिकः सन् शिष्यान् अवदत्,


यूयं स्वेषु तथा यस्य व्रजस्याध्यक्षन् आत्मा युष्मान् विधाय न्ययुङ्क्त तत्सर्व्वस्मिन् सावधाना भवत, य समाजञ्च प्रभु र्निजरक्तमूल्येन क्रीतवान तम् अवत,


अनन्तनियमस्य रुधिरेण विशिष्टो महान् मेषपालको येन मृतगणमध्यात् पुनरानायि स शान्तिदायक ईश्वरो


हे स्वर्गीयस्याह्वानस्य सहभागिनः पवित्रभ्रातरः, अस्माकं धर्म्मप्रतिज्ञाया दूतोऽग्रसरश्च यो यीशुस्तम् आलोचध्वं।


स चाज्ञानां भ्रान्तानाञ्च लोकानां दुःखेन दुःखी भवितुं शक्नोति, यतो हेतोः स स्वयमपि दौर्ब्बल्यवेष्टितो भवति।


पुरा नोहस्य समये यावत् पोतो निरमीयत तावद् ईश्वरस्य दीर्घसहिष्णुता यदा व्यलम्बत तदा तेऽनाज्ञाग्राहिणोऽभवन्। तेन पोतोनाल्पेऽर्थाद् अष्टावेव प्राणिनस्तोयम् उत्तीर्णाः।


तेन प्रधानपालक उपस्थिते यूयम् अम्लानं गौरवकिरीटं लप्स्यध्वे।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos