Biblia Todo Logo
La Biblia Online

- Anuncios -




1 पतरस 2:20 - सत्यवेदः। Sanskrit NT in Devanagari

20 पापं कृत्वा युष्माकं चपेटाघातसहनेन का प्रशंसा? किन्तु सदाचारं कृत्वा युष्माकं यद् दुःखसहनं तदेवेश्वरस्य प्रियं।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 পাপং কৃৎৱা যুষ্মাকং চপেটাঘাতসহনেন কা প্ৰশংসা? কিন্তু সদাচাৰং কৃৎৱা যুষ্মাকং যদ্ দুঃখসহনং তদেৱেশ্ৱৰস্য প্ৰিযং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 পাপং কৃৎৱা যুষ্মাকং চপেটাঘাতসহনেন কা প্রশংসা? কিন্তু সদাচারং কৃৎৱা যুষ্মাকং যদ্ দুঃখসহনং তদেৱেশ্ৱরস্য প্রিযং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ပါပံ ကၖတွာ ယုၐ္မာကံ စပေဋာဃာတသဟနေန ကာ ပြၑံသာ? ကိန္တု သဒါစာရံ ကၖတွာ ယုၐ္မာကံ ယဒ် ဒုးခသဟနံ တဒေဝေၑွရသျ ပြိယံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 pApaM kRtvA yuSmAkaM capETAghAtasahanEna kA prazaMsA? kintu sadAcAraM kRtvA yuSmAkaM yad duHkhasahanaM tadEvEzvarasya priyaM|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 પાપં કૃત્વા યુષ્માકં ચપેટાઘાતસહનેન કા પ્રશંસા? કિન્તુ સદાચારં કૃત્વા યુષ્માકં યદ્ દુઃખસહનં તદેવેશ્વરસ્ય પ્રિયં|

Ver Capítulo Copiar




1 पतरस 2:20
14 Referencias Cruzadas  

ततो लोकैस्तदास्ये निष्ठीवितं केचित् प्रतलमाहत्य केचिच्च चपेटमाहत्य बभाषिरे,


अपरं यूयं यदि केवलं स्वीयभ्रातृत्वेन नमत, तर्हि किं महत् कर्म्म कुरुथ? चण्डाला अपि तादृशं किं न कुर्व्वन्ति?


ततः कश्चित् कश्चित् तद्वपुषि निष्ठीवं निचिक्षेप तथा तन्मुखमाच्छाद्य चपेटेन हत्वा गदितवान् गणयित्वा वद, अनुचराश्च चपेटैस्तमाजघ्नुः


ये जना युष्मासु प्रीयन्ते केवलं तेषु प्रीयमाणेषु युष्माकं किं फलं? पापिलोका अपि स्वेषु प्रीयमाणेषु प्रीयन्ते।


वयमद्यापि क्षुधार्त्तास्तृष्णार्त्ता वस्त्रहीनास्ताडिता आश्रमरहिताश्च सन्तः


केवलं युष्मत्समीपे ममोपस्थितिसमये तन्नहि, किन्तु सर्व्वदैव भद्रमधि स्पर्द्धनं भद्रं।


प्रभवे यद् रोचते तत् परीक्षध्वं।


किन्तु मम कस्याप्यभावो नास्ति सर्व्वं प्रचुरम् आस्ते यत ईश्वरस्य ग्राह्यं तुष्टिजनकं सुगन्धिनैवेद्यस्वरूपं युष्माकं दानं इपाफ्रदिताद् गृहीत्वाहं परितृप्तोऽस्मि।


यतो ऽन्यायेन दुःखभोगकाल ईश्वरचिन्तया यत् क्लेशसहनं तदेव प्रियं।


यदि च धर्म्मार्थं क्लिश्यध्वं तर्हि धन्या भविष्यथ। तेषाम् आशङ्कया यूयं न बिभीत न विङ्क्त वा।


ईश्वरस्याभिमताद् यदि युष्माभिः क्लेशः सोढव्यस्तर्हि सदाचारिभिः क्लेशसहनं वरं न च कदाचारिभिः।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos