Biblia Todo Logo
La Biblia Online

- Anuncios -




1 योहन 5:8 - सत्यवेदः। Sanskrit NT in Devanagari

8 तथा पृथिव्याम् आत्मा तोयं रुधिरञ्च त्रीण्येतानि साक्ष्यं ददाति तेषां त्रयाणाम् एकत्वं भवति च।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 তথা পৃথিৱ্যাম্ আত্মা তোযং ৰুধিৰঞ্চ ত্ৰীণ্যেতানি সাক্ষ্যং দদাতি তেষাং ত্ৰযাণাম্ একৎৱং ভৱতি চ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 তথা পৃথিৱ্যাম্ আত্মা তোযং রুধিরঞ্চ ত্রীণ্যেতানি সাক্ষ্যং দদাতি তেষাং ত্রযাণাম্ একৎৱং ভৱতি চ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တထာ ပၖထိဝျာမ် အာတ္မာ တောယံ ရုဓိရဉ္စ တြီဏျေတာနိ သာက္ၐျံ ဒဒါတိ တေၐာံ တြယာဏာမ် ဧကတွံ ဘဝတိ စ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tathA pRthivyAm AtmA tOyaM rudhiranjca trINyEtAni sAkSyaM dadAti tESAM trayANAm EkatvaM bhavati ca|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 તથા પૃથિવ્યામ્ આત્મા તોયં રુધિરઞ્ચ ત્રીણ્યેતાનિ સાક્ષ્યં દદાતિ તેષાં ત્રયાણામ્ એકત્વં ભવતિ ચ|

Ver Capítulo Copiar




1 योहन 5:8
14 Referencias Cruzadas  

अतो यूयं प्रयाय सर्व्वदेशीयान् शिष्यान् कृत्वा पितुः पुत्रस्य पवित्रस्यात्मनश्च नाम्ना तानवगाहयत; अहं युष्मान् यद्यदादिशं तदपि पालयितुं तानुपादिशत।


अनेकैस्तद्विरुद्धं मृषासाक्ष्ये दत्तेपि तेषां वाक्यानि न समगच्छन्त।


किन्तु पितु र्निर्गतं यं सहायमर्थात् सत्यमयम् आत्मानं पितुः समीपाद् युष्माकं समीपे प्रेषयिष्यामि स आगत्य मयि प्रमाणं दास्यति।


पश्चाद् एको योद्धा शूलाघातेन तस्य कुक्षिम् अविधत् तत्क्षणात् तस्माद् रक्तं जलञ्च निरगच्छत्।


भविष्यद्वादिभिरुक्तानि यानि वाक्यानि तैः सार्द्धम् एतस्यैक्यं भवति यथा लिखितमास्ते।


अपरञ्च वयम् ईश्वरस्य सन्ताना एतस्मिन् पवित्र आत्मा स्वयम् अस्माकम् आत्माभिः सार्द्धं प्रमाणं ददाति।


स चास्मान् मुद्राङ्कितान् अकार्षीत् सत्याङ्कारस्य पणखरूपम् आत्मानं अस्माकम् अन्तःकरणेषु निरक्षिपच्च।


तस्माद् यीशुरपि यत् स्वरुधिरेण प्रजाः पवित्रीकुर्य्यात् तदर्थं नगरद्वारस्य बहि र्मृतिं भुक्तवान्।


य एककृत्वो दीप्तिमया भूत्वा स्वर्गीयवररसम् आस्वदितवन्तः पवित्रस्यात्मनोऽंशिनो जाता


तन्निदर्शनञ्चावगाहनं (अर्थतः शारीरिकमलिनताया यस्त्यागः स नहि किन्त्वीश्वरायोत्तमसंवेदस्य या प्रतज्ञा सैव) यीशुख्रीष्टस्य पुनरुत्थानेनेदानीम् अस्मान् उत्तारयति,


मानवानां साक्ष्यं यद्यस्माभि र्गृह्यते तर्हीश्वरस्य साक्ष्यं तस्मादपि श्रेष्ठं यतः स्वपुत्रमधीश्वरेण दत्तं साक्ष्यमिदं।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos