Biblia Todo Logo
La Biblia Online

- Anuncios -




1 योहन 5:21 - सत्यवेदः। Sanskrit NT in Devanagari

21 हे प्रियबालकाः, यूयं देवमूर्त्तिभ्यः स्वान् रक्षत। आमेन्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 হে প্ৰিযবালকাঃ, যূযং দেৱমূৰ্ত্তিভ্যঃ স্ৱান্ ৰক্ষত| আমেন্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 হে প্রিযবালকাঃ, যূযং দেৱমূর্ত্তিভ্যঃ স্ৱান্ রক্ষত| আমেন্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ဟေ ပြိယဗာလကား, ယူယံ ဒေဝမူရ္တ္တိဘျး သွာန် ရက္ၐတ၊ အာမေန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 hE priyabAlakAH, yUyaM dEvamUrttibhyaH svAn rakSata| AmEn|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

21 હે પ્રિયબાલકાઃ, યૂયં દેવમૂર્ત્તિભ્યઃ સ્વાન્ રક્ષત| આમેન્|

Ver Capítulo Copiar




1 योहन 5:21
10 Referencias Cruzadas  

अस्मान् परीक्षां मानय, किन्तु पापात्मनो रक्ष; राजत्वं गौरवं पराक्रमः एते सर्व्वे सर्व्वदा तव; तथास्तु।


हे प्रियभ्रातरः, देवपूजातो दूरम् अपसरत।


लिखितमास्ते, लोका भोक्तुं पातुञ्चोपविविशुस्ततः क्रीडितुमुत्थिता इतयनेन प्रकारेण तेषां कैश्चिद् यद्वद् देवपूजा कृता युष्माभिस्तद्वत् न क्रियतां।


यतो युष्मन्मध्ये वयं कीदृशं प्रवेशं प्राप्ता यूयञ्च कथं प्रतिमा विहायेश्वरं प्रत्यावर्त्तध्वम् अमरं सत्यमीश्वरं सेवितुं


हे प्रियबालकाः, युष्माभि र्यत् पापं न क्रियेत तदर्थं युष्मान् प्रत्येतानि मया लिख्यन्ते। यदि तु केनापि पापं क्रियते तर्हि पितुः समीपे ऽस्माकं एकः सहायो ऽर्थतो धार्म्मिको यीशुः ख्रीष्टो विद्यते।


तेषां यातनाया धूमो ऽनन्तकालं यावद् उद्गमिष्यति ये च पशुं तस्य प्रतिमाञ्च पूजयन्ति तस्य नाम्नो ऽङ्कं वा गृह्लन्ति ते दिवानिशं कञ्चन विरामं न प्राप्स्यन्ति।


अपरम् अवशिष्टा ये मानवा तै र्दण्डै र्न हतास्ते यथा दृष्टिश्रवणगमनशक्तिहीनान् स्वर्णरौप्यपित्तलप्रस्तरकाष्ठमयान् विग्रहान् भूतांश्च न पूजयिष्यन्ति तथा स्वहस्तानां क्रियाभ्यः स्वमनांसि न परावर्त्तितवन्तः


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos