Biblia Todo Logo
La Biblia Online

- Anuncios -




1 योहन 5:14 - सत्यवेदः। Sanskrit NT in Devanagari

14 तस्यान्तिके ऽस्माकं या प्रतिभा भवति तस्याः कारणमिदं यद् वयं यदि तस्याभिमतं किमपि तं याचामहे तर्हि सो ऽस्माकं वाक्यं शृणोति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 তস্যান্তিকে ঽস্মাকং যা প্ৰতিভা ভৱতি তস্যাঃ কাৰণমিদং যদ্ ৱযং যদি তস্যাভিমতং কিমপি তং যাচামহে তৰ্হি সো ঽস্মাকং ৱাক্যং শৃণোতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 তস্যান্তিকে ঽস্মাকং যা প্রতিভা ভৱতি তস্যাঃ কারণমিদং যদ্ ৱযং যদি তস্যাভিমতং কিমপি তং যাচামহে তর্হি সো ঽস্মাকং ৱাক্যং শৃণোতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တသျာန္တိကေ 'သ္မာကံ ယာ ပြတိဘာ ဘဝတိ တသျား ကာရဏမိဒံ ယဒ် ဝယံ ယဒိ တသျာဘိမတံ ကိမပိ တံ ယာစာမဟေ တရှိ သော 'သ္မာကံ ဝါကျံ ၑၖဏောတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tasyAntikE 'smAkaM yA pratibhA bhavati tasyAH kAraNamidaM yad vayaM yadi tasyAbhimataM kimapi taM yAcAmahE tarhi sO 'smAkaM vAkyaM zRNOti|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 તસ્યાન્તિકે ઽસ્માકં યા પ્રતિભા ભવતિ તસ્યાઃ કારણમિદં યદ્ વયં યદિ તસ્યાભિમતં કિમપિ તં યાચામહે તર્હિ સો ઽસ્માકં વાક્યં શૃણોતિ|

Ver Capítulo Copiar




1 योहन 5:14
26 Referencias Cruzadas  

तथा विश्वस्य प्रार्थ्य युष्माभि र्यद् याचिष्यते, तदेव प्राप्स्यते।


त्वं सततं शृणोषि तदप्यहं जानामि, किन्तु त्वं मां यत् प्रैरयस्तद् यथास्मिन् स्थाने स्थिता लोका विश्वसन्ति तदर्थम् इदं वाक्यं वदामि।


यथा पुत्रेण पितु र्महिमा प्रकाशते तदर्थं मम नाम प्रोच्य यत् प्रार्थयिष्यध्वे तत् सफलं करिष्यामि।


यदि यूयं मयि तिष्ठथ मम कथा च युष्मासु तिष्ठति तर्हि यद् वाञ्छित्वा याचिष्यध्वे युष्माकं तदेव सफलं भविष्यति।


पूर्व्वे मम नाम्ना किमपि नायाचध्वं, याचध्वं ततः प्राप्स्यथ तस्माद् युष्माकं सम्पूर्णानन्दो जनिष्यते।


ईश्वरः पापिनां कथां न शृणोति किन्तु यो जनस्तस्मिन् भक्तिं कृत्वा तदिष्टक्रियां करोति तस्यैव कथां शृणोति एतद् वयं जानीमः।


प्राप्तवन्तस्तमस्माकं प्रभुं यीशुं ख्रीष्टमधि स कालावस्थायाः पूर्व्वं तं मनोरथं कृतवान्।


अतएव महापुरस्कारयुक्तं युष्माकम् उत्साहं न परित्यजत।


यतो वयं ख्रीष्टस्यांशिनो जाताः किन्तु प्रथमविश्वासस्य दृढत्वम् अस्माभिः शेषं यावद् अमोघं धारयितव्यं।


वयं तु यदि विश्वासस्योत्साहं श्लाघनञ्च शेषं यावद् धारयामस्तर्हि तस्य परिजना भवामः।


यूयं प्रार्थयध्वे किन्तु न लभध्वे यतो हेतोः स्वसुखभोगेषु व्ययार्थं कु प्रार्थयध्वे।


यूयं परस्परम् अपराधान् अङ्गीकुरुध्वम् आरोग्यप्राप्त्यर्थञ्चैकजनो ऽन्यस्य कृते प्रार्थनां करोतु धार्म्मिकस्य सयत्ना प्रार्थना बहुशक्तिविशिष्टा भवति।


अतएव हे प्रियबालका यूयं तत्र तिष्ठत, तथा सति स यदा प्रकाशिष्यते तदा वयं प्रतिभान्विता भविष्यामः, तस्यागमनसमये च तस्य साक्षान्न त्रपिष्यामहे।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos