Biblia Todo Logo
La Biblia Online

- Anuncios -




1 योहन 4:16 - सत्यवेदः। Sanskrit NT in Devanagari

16 अस्मास्वीश्वरस्य यत् प्रेम वर्त्तते तद् वयं ज्ञातवन्तस्तस्मिन् विश्वासितवन्तश्च। ईश्वरः प्रेमस्वरूपः प्रेम्नी यस्तिष्ठति स ईश्वरे तिष्ठति तस्मिंश्चेश्वरस्तिष्ठति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 অস্মাস্ৱীশ্ৱৰস্য যৎ প্ৰেম ৱৰ্ত্ততে তদ্ ৱযং জ্ঞাতৱন্তস্তস্মিন্ ৱিশ্ৱাসিতৱন্তশ্চ| ঈশ্ৱৰঃ প্ৰেমস্ৱৰূপঃ প্ৰেম্নী যস্তিষ্ঠতি স ঈশ্ৱৰে তিষ্ঠতি তস্মিংশ্চেশ্ৱৰস্তিষ্ঠতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 অস্মাস্ৱীশ্ৱরস্য যৎ প্রেম ৱর্ত্ততে তদ্ ৱযং জ্ঞাতৱন্তস্তস্মিন্ ৱিশ্ৱাসিতৱন্তশ্চ| ঈশ্ৱরঃ প্রেমস্ৱরূপঃ প্রেম্নী যস্তিষ্ঠতি স ঈশ্ৱরে তিষ্ঠতি তস্মিংশ্চেশ্ৱরস্তিষ্ঠতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 အသ္မာသွီၑွရသျ ယတ် ပြေမ ဝရ္တ္တတေ တဒ် ဝယံ ဇ္ဉာတဝန္တသ္တသ္မိန် ဝိၑွာသိတဝန္တၑ္စ၊ ဤၑွရး ပြေမသွရူပး ပြေမ္နီ ယသ္တိၐ္ဌတိ သ ဤၑွရေ တိၐ္ဌတိ တသ္မိံၑ္စေၑွရသ္တိၐ္ဌတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 asmAsvIzvarasya yat prEma varttatE tad vayaM jnjAtavantastasmin vizvAsitavantazca| IzvaraH prEmasvarUpaH prEmnI yastiSThati sa IzvarE tiSThati tasmiMzcEzvarastiSThati|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

16 અસ્માસ્વીશ્વરસ્ય યત્ પ્રેમ વર્ત્તતે તદ્ વયં જ્ઞાતવન્તસ્તસ્મિન્ વિશ્વાસિતવન્તશ્ચ| ઈશ્વરઃ પ્રેમસ્વરૂપઃ પ્રેમ્ની યસ્તિષ્ઠતિ સ ઈશ્વરે તિષ્ઠતિ તસ્મિંશ્ચેશ્વરસ્તિષ્ઠતિ|

Ver Capítulo Copiar




1 योहन 4:16
13 Referencias Cruzadas  

अनन्तजीवनदायिन्यो याः कथास्तास्तवैव। भवान् अमरेश्वरस्याभिषिक्त्तपुत्र इति विश्वस्य निश्चितं जानीमः।


ततः स प्रत्युदितवान् एतस्य वास्य पित्रोः पापाद् एतादृशोभूद इति नहि किन्त्वनेन यथेश्वरस्य कर्म्म प्रकाश्यते तद्धेतोरेव।


तद्वल्लिखितमास्ते, नेत्रेण क्कापि नो दृष्टं कर्णेनापि च न श्रुतं। मनोमध्ये तु कस्यापि न प्रविष्टं कदापि यत्। ईश्वरे प्रीयमाणानां कृते तत् तेन सञ्चितं।


पश्यत वयम् ईश्वरस्य सन्ताना इति नाम्नाख्यामहे, एतेन पितास्मभ्यं कीदृक् महाप्रेम प्रदत्तवान्, किन्तु संसारस्तं नाजानात् तत्कारणादस्मान् अपि न जानाति।


अस्माकं कृते स स्वप्राणांस्त्यक्तवान् इत्यनेन वयं प्रेम्नस्तत्त्वम् अवगताः, अपरं भ्रातृणां कृते ऽस्माभिरपि प्राणास्त्यक्तव्याः।


यश्च तस्याज्ञाः पालयति स तस्मिन् तिष्ठति तस्मिन् सोऽपि तिष्ठति; स चास्मान् यम् आत्मानं दत्तवान् तस्मात् सो ऽस्मासु तिष्ठतीति जानीमः।


हे प्रियतमाः, वयं परस्परं प्रेम करवाम, यतः प्रेम ईश्वरात् जायते, अपरं यः कश्चित् प्रेम करोति स ईश्वरात् जात ईश्वरं वेत्ति च।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos