Biblia Todo Logo
La Biblia Online

- Anuncios -




1 योहन 4:10 - सत्यवेदः। Sanskrit NT in Devanagari

10 वयं यद् ईश्वरे प्रीतवन्त इत्यत्र नहि किन्तु स यदस्मासु प्रीतवान् अस्मत्पापानां प्रायश्चिर्त्तार्थं स्वपुत्रं प्रेषितवांश्चेत्यत्र प्रेम सन्तिष्ठते।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 ৱযং যদ্ ঈশ্ৱৰে প্ৰীতৱন্ত ইত্যত্ৰ নহি কিন্তু স যদস্মাসু প্ৰীতৱান্ অস্মৎপাপানাং প্ৰাযশ্চিৰ্ত্তাৰ্থং স্ৱপুত্ৰং প্ৰেষিতৱাংশ্চেত্যত্ৰ প্ৰেম সন্তিষ্ঠতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 ৱযং যদ্ ঈশ্ৱরে প্রীতৱন্ত ইত্যত্র নহি কিন্তু স যদস্মাসু প্রীতৱান্ অস্মৎপাপানাং প্রাযশ্চির্ত্তার্থং স্ৱপুত্রং প্রেষিতৱাংশ্চেত্যত্র প্রেম সন্তিষ্ঠতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ဝယံ ယဒ် ဤၑွရေ ပြီတဝန္တ ဣတျတြ နဟိ ကိန္တု သ ယဒသ္မာသု ပြီတဝါန် အသ္မတ္ပာပါနာံ ပြာယၑ္စိရ္တ္တာရ္ထံ သွပုတြံ ပြေၐိတဝါံၑ္စေတျတြ ပြေမ သန္တိၐ္ဌတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 vayaM yad IzvarE prItavanta ityatra nahi kintu sa yadasmAsu prItavAn asmatpApAnAM prAyazcirttArthaM svaputraM prESitavAMzcEtyatra prEma santiSThatE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

10 વયં યદ્ ઈશ્વરે પ્રીતવન્ત ઇત્યત્ર નહિ કિન્તુ સ યદસ્માસુ પ્રીતવાન્ અસ્મત્પાપાનાં પ્રાયશ્ચિર્ત્તાર્થં સ્વપુત્રં પ્રેષિતવાંશ્ચેત્યત્ર પ્રેમ સન્તિષ્ઠતે|

Ver Capítulo Copiar




1 योहन 4:10
20 Referencias Cruzadas  

यूयं परस्परं प्रीयध्वम् अहं युष्मासु यथा प्रीये यूयमपि परस्परम् तथैव प्रीयध्वं, युष्मान् इमां नवीनाम् आज्ञाम् आदिशामि।


यूयं मां रोचितवन्त इति न, किन्त्वहमेव युष्मान् रोचितवान् यूयं गत्वा यथा फलान्युत्पादयथ तानि फलानि चाक्षयाणि भवन्ति, तदर्थं युष्मान् न्यजुनजं तस्मान् मम नाम प्रोच्य पितरं यत् किञ्चिद् याचिष्यध्वे तदेव स युष्मभ्यं दास्यति।


ईश्वर इत्थं जगददयत यत् स्वमद्वितीयं तनयं प्राददात् ततो यः कश्चित् तस्मिन् विश्वसिष्यति सोऽविनाश्यः सन् अनन्तायुः प्राप्स्यति।


यज्जीवनभक्ष्यं स्वर्गादागच्छत् सोहमेव इदं भक्ष्यं यो जनो भुङ्क्त्ते स नित्यजीवी भविष्यति। पुनश्च जगतो जीवनार्थमहं यत् स्वकीयपिशितं दास्यामि तदेव मया वितरितं भक्ष्यम्।


अतो हेतोः स यथा कृपावान् प्रजानां पापशोधनार्थम् ईश्वरोद्देश्यविषये विश्वास्यो महायाजको भवेत् तदर्थं सर्व्वविषये स्वभ्रातृणां सदृशीभवनं तस्योचितम् आसीत्।


वयं यत् पापेभ्यो निवृत्य धर्म्मार्थं जीवामस्तदर्थं स स्वशरीरेणास्माकं पापानि क्रुश ऊढवान् तस्य प्रहारै र्यूयं स्वस्था अभवत।


यस्माद् ईश्वरस्य सन्निधिम् अस्मान् आनेतुम् अधार्म्मिकाणां विनिमयेन धार्म्मिकः ख्रीष्टो ऽप्येककृत्वः पापानां दण्डं भुक्तवान्, स च शरीरसम्बन्धे मारितः किन्त्वात्मनः सम्बन्धे पुन र्जीवितो ऽभवत्।


स चास्माकं पापानां प्रायश्चित्तं केवलमस्माकं नहि किन्तु लिखिलसंसारस्य पापानां प्रायश्चित्तं।


पश्यत वयम् ईश्वरस्य सन्ताना इति नाम्नाख्यामहे, एतेन पितास्मभ्यं कीदृक् महाप्रेम प्रदत्तवान्, किन्तु संसारस्तं नाजानात् तत्कारणादस्मान् अपि न जानाति।


अस्मासु स प्रथमं प्रीतवान् इति कारणाद् वयं तस्मिन् प्रीयामहे।


तच्च साक्ष्यमिदं यद् ईश्वरो ऽस्मभ्यम् अनन्तजीवनं दत्तवान् तच्च जीवनं तस्य पुत्रे विद्यते।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos