Biblia Todo Logo
La Biblia Online

- Anuncios -




1 योहन 3:6 - सत्यवेदः। Sanskrit NT in Devanagari

6 यः कश्चित् तस्मिन् तिष्ठति स पापाचारं न करोति यः कश्चित् पापाचारं करोति स तं न दृष्टवान् न वावगतवान्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 যঃ কশ্চিৎ তস্মিন্ তিষ্ঠতি স পাপাচাৰং ন কৰোতি যঃ কশ্চিৎ পাপাচাৰং কৰোতি স তং ন দৃষ্টৱান্ ন ৱাৱগতৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 যঃ কশ্চিৎ তস্মিন্ তিষ্ঠতি স পাপাচারং ন করোতি যঃ কশ্চিৎ পাপাচারং করোতি স তং ন দৃষ্টৱান্ ন ৱাৱগতৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ယး ကၑ္စိတ် တသ္မိန် တိၐ္ဌတိ သ ပါပါစာရံ န ကရောတိ ယး ကၑ္စိတ် ပါပါစာရံ ကရောတိ သ တံ န ဒၖၐ္ဋဝါန် န ဝါဝဂတဝါန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 yaH kazcit tasmin tiSThati sa pApAcAraM na karOti yaH kazcit pApAcAraM karOti sa taM na dRSTavAn na vAvagatavAn|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 યઃ કશ્ચિત્ તસ્મિન્ તિષ્ઠતિ સ પાપાચારં ન કરોતિ યઃ કશ્ચિત્ પાપાચારં કરોતિ સ તં ન દૃષ્ટવાન્ ન વાવગતવાન્|

Ver Capítulo Copiar




1 योहन 3:6
11 Referencias Cruzadas  

वयञ्च सर्व्वेऽनाच्छादितेनास्येन प्रभोस्तेजसः प्रतिबिम्बं गृह्लन्त आत्मस्वरूपेण प्रभुना रूपान्तरीकृता वर्द्धमानतेजोयुक्तां तामेव प्रतिमूर्त्तिं प्राप्नुमः।


य ईश्वरो मध्येतिमिरं प्रभां दीपनायादिशत् स यीशुख्रीष्टस्यास्य ईश्वरीयतेजसो ज्ञानप्रभाया उदयार्थम् अस्माकम् अन्तःकरणेषु दीपितवान्।


अतएव हे प्रियबालका यूयं तत्र तिष्ठत, तथा सति स यदा प्रकाशिष्यते तदा वयं प्रतिभान्विता भविष्यामः, तस्यागमनसमये च तस्य साक्षान्न त्रपिष्यामहे।


वयं तं जानीम इति तदीयाज्ञापालनेनावगच्छामः।


अहं तं जानामीति वदित्वा यस्तस्याज्ञा न पालयति सो ऽनृतवादी सत्यमतञ्च तस्यान्तरे न विद्यते।


हे प्रियतमाः, इदानीं वयम् ईश्वरस्य सन्ताना आस्महे पश्चात् किं भविष्यामस्तद् अद्याप्यप्रकाशितं किन्तु प्रकाशं गते वयं तस्य सदृशा भविष्यामि इति जानीमः, यतः स यादृशो ऽस्ति तादृशो ऽस्माभिर्दर्शिष्यते।


यः कश्चिद् ईश्वरात् जातः स पापाचारं न करोति यतस्तस्य वीर्य्यं तस्मिन् तिष्ठति पापाचारं कर्त्तुञ्च न शक्नोति यतः स ईश्वरात् जातः।


यः प्रेम न करोति स ईश्वरं न जानाति यत ईश्वरः प्रेमस्वरूपः।


य ईश्वरात् जातः स पापाचारं न करोति किन्त्वीश्वरात् जातो जनः स्वं रक्षति तस्मात् स पापात्मा तं न स्पृशतीति वयं जानीमः।


हे प्रिय, त्वया दुष्कर्म्म नानुक्रियतां किन्तु सत्कर्म्मैव। यः सत्कर्म्माचारी स ईश्वरात् जातः, यो दुष्कर्म्माचारी स ईश्वरं न दृष्टवान्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos