Biblia Todo Logo
La Biblia Online

- Anuncios -




1 योहन 2:21 - सत्यवेदः। Sanskrit NT in Devanagari

21 यूयं सत्यमतं न जानीथ तत्कारणाद् अहं युष्मान् प्रति लिखितवान् तन्नहि किन्तु यूयं तत् जानीथ सत्यमताच्च किमप्यनृतवाक्यं नोत्पद्यते तत्कारणादेव।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 যূযং সত্যমতং ন জানীথ তৎকাৰণাদ্ অহং যুষ্মান্ প্ৰতি লিখিতৱান্ তন্নহি কিন্তু যূযং তৎ জানীথ সত্যমতাচ্চ কিমপ্যনৃতৱাক্যং নোৎপদ্যতে তৎকাৰণাদেৱ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 যূযং সত্যমতং ন জানীথ তৎকারণাদ্ অহং যুষ্মান্ প্রতি লিখিতৱান্ তন্নহি কিন্তু যূযং তৎ জানীথ সত্যমতাচ্চ কিমপ্যনৃতৱাক্যং নোৎপদ্যতে তৎকারণাদেৱ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ယူယံ သတျမတံ န ဇာနီထ တတ္ကာရဏာဒ် အဟံ ယုၐ္မာန် ပြတိ လိခိတဝါန် တန္နဟိ ကိန္တု ယူယံ တတ် ဇာနီထ သတျမတာစ္စ ကိမပျနၖတဝါကျံ နောတ္ပဒျတေ တတ္ကာရဏာဒေဝ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 yUyaM satyamataM na jAnItha tatkAraNAd ahaM yuSmAn prati likhitavAn tannahi kintu yUyaM tat jAnItha satyamatAcca kimapyanRtavAkyaM nOtpadyatE tatkAraNAdEva|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

21 યૂયં સત્યમતં ન જાનીથ તત્કારણાદ્ અહં યુષ્માન્ પ્રતિ લિખિતવાન્ તન્નહિ કિન્તુ યૂયં તત્ જાનીથ સત્યમતાચ્ચ કિમપ્યનૃતવાક્યં નોત્પદ્યતે તત્કારણાદેવ|

Ver Capítulo Copiar




1 योहन 2:21
9 Referencias Cruzadas  

तदा पीलातः कथितवान्, तर्हि त्वं राजा भवसि? यीशुः प्रत्युक्तवान् त्वं सत्यं कथयसि, राजाहं भवामि; सत्यतायां साक्ष्यं दातुं जनिं गृहीत्वा जगत्यस्मिन् अवतीर्णवान्, तस्मात् सत्यधर्म्मपक्षपातिनो मम कथां शृण्वन्ति।


यूयं शैतान् पितुः सन्ताना एतस्माद् युष्माकं पितुरभिलाषं पूरयथ स आ प्रथमात् नरघाती तदन्तः सत्यत्वस्य लेशोपि नास्ति कारणादतः स सत्यतायां नातिष्ठत् स यदा मृषा कथयति तदा निजस्वभावानुसारेणैव कथयति यतो स मृषाभाषी मृषोत्पादकश्च।


अतएव हे मम प्रियभ्रातरः, युष्माकम् एकैको जनः श्रवणे त्वरितः कथने धीरः क्रोधेऽपि धीरो भवतु।


यद्यपि यूयम् एतत् सर्व्वं जानीथ वर्त्तमाने सत्यमते सुस्थिरा भवथ च तथापि युष्मान् सर्व्वदा तत् स्मारयितुम् अहम् अयत्नवान् न भविष्यामि।


एतेन वयं यत् सत्यमतसम्बन्धीयास्तत् जानीमस्तस्य साक्षात् स्वान्तःकरणानि सान्त्वयितुं शक्ष्यामश्च।


तस्माद् यूयं पुरा यद् अवगतास्तत् पुन र्युष्मान् स्मारयितुम् इच्छामि, फलतः प्रभुरेककृत्वः स्वप्रजा मिसरदेशाद् उदधार यत् ततः परम् अविश्वासिनो व्यनाशयत्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos